SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ तम्हा मणयगईए वि सारं पेच्छामि एत्तियं चेव । जिणसासणं जिणिदा महरिसिणो नाणचरणधणा ॥३२३॥ सुगमा ॥ किमेतावदेव सारं ?, नेत्याहपडिवजिऊण चरणं जं च इहं केइ पाणिणो धन्ना । साहंति सिदिसोक्खं देवगईए व वच्चंति ॥३२४ ___ यच्चेह मनुष्यगतौ धन्याः केचित् प्राणिनश्चरणं प्रतिपद्य सिद्धिसुखं साधयंति, देवगतौ वा केचिद् व्रजन्ति, एतदपि सारमिति ॥ येनैवेह जिनशासनादयः सारभूताः येनैव चेह केचित् मोक्षादौ गच्छन्ति तेनैव कारणेन प्रकृतिभद्रकत्वादिगुणोपेत एव मनुष्यायुर्वनाति, न निर्गुण इत्येतदेवाहतेणेव पगइभद्दो विणयपरो विगयमच्छरो सदओ। मणुयाउयं निबंधइ जह धरणिधरो सुनंदो य॥ ____ गतार्थैव । धरणिधरसुनन्दाख्यानकं तूच्यतेवीरउरं नाम पुरं भरहपसिद्धं सिरीइ कुलभवणं । सुव्वंति भारहे चिय नरकलहा जत्थ लोएहिं ॥१॥ तं वइरसीहराया पालइ सीहो व्व विजियपरकलहो । तस्स य भज्जा नामेण रुप्पिणी पवरगुणकलिया। ||| २६७॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy