SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भवभावनाप्रकरणे द्वितीयो विभागः॥ [ तत्र च द्वितीया अशरणभावना ] antereआह-ननु भवतु सर्वस्यापि देहादिवस्तुनोऽनित्यता, तथाऽपि तदाऽलिङ्गितानां जिनधर्मKoll मन्तरेणाऽन्यः कोऽपि कुटुम्बस्वजनादिः शरणं भविष्यति, किं जिनधर्मानुष्ठानेन इत्याशङ्कय द्वितीया- | मशरणत्वभावनां विभणिषुराहरोयजरामच्चुमुहागयाण वलचक्किकेसवाणं पि । भुवणेवि नत्थि सरणं एकं जिणसासणं मोत्तुं । रोगाश्च जरा च मृत्युश्च तन्मुखागतानां-तदाऽऽलिङ्गितानां बलदेवकेशवचक्रिणामपि जिनशासनादन्यो भुवनेऽपि न शरणम् , अतस्तदेव शरणतयाऽऽश्रयणीयं, तस्कररिपुजलज्वलनाधारब्धानां भवेदपि कोऽपि कस्यापि शरणम् इति विशेषतो रोगजरामृत्युग्रहणमिति भावः ॥ तत्र च ज्वरश्वासादिरोगग्रस्तानां कुटुम्ब शरणं न भवति, नापि तदुःखं विभज्य गृह्णाति इति दर्शयति
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy