SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ भव- रे जीव ! तए पत्तो निव्वुइपुरपत्थिएण सत्याहो । देवो सिरिसव्वन्नू अपत्तपुवो भवारन्ने ॥१०२॥ कुमारस्य भावना , ता इमिण चिय चित्तट्टिएण मरणं पि तुज्झ कल्लाणं । एयंमि पुणो मुक्के होसि अणाहो जियंतोऽवि १०३ , निश्चलं प्रकरणे स सम्यक्त्वं केत्तियमेत्तं च इमं दुक्खं तुह जिणमए अपत्तम्मि । पावियअणंतपोग्गलपरियदृदुहस्स नरएसु? ॥१०४।। दृष्ट्वा इय तस्स अवटुंभं अवहीए जाणिऊण सो जक्खो । अहियं कुविओ गयणे सिलं महंतं विउव्वेइ ।१०५। यक्षस्य भणइ य 'कुमार ! इहि सपरियणो भो ! तुमं विणस्सिहिसि । मिथ्यात्वअज वि पणाममेरोण देमि जीयं च रिद्धिं च ॥१०६॥ ', नाशः तो वीसत्थं कुमरो पभणइ मह भंगुरं बहिं देहं । जइ वि विणासिहिसि तुम मिच्छाभिनिचेसओ कहवि ॥१०७॥ तह वि हु जिणचलणुप्पललीणस्स महंतरंगदेहस्स । न तए न य सकेणं अन्नण वि कीरए. नासो ॥१०८॥ तम्मि य अविणढे मज्झ किं पिण विणस्सए तुम तम्हा । जं रुच्चइ कुणसु तयं को तुज्झ निवारओ एत्थ ? ॥१०९।। इय नाऊणं कुमरस्स साहसं निच्चलं च सम्मत्तं । विम्हइयमणो चिंतइ जक्खो विहडंतमिच्छत्तो ॥११०॥ । १. कुमरं-जे.J ॥ । ॥२४४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy