SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ भावना प्रकरणे यक्षस्य प्रणामकरणेऽपि राजपुत्रस्य निषेधः तो मुच्छावसघुम्मंतलोयणो वेयणाए अभिभूओ। चेट्टारहिओ कÉव संठिओ तत्थ खणमेगं ॥७९॥ अह कह वि चेयणाए लद्धाए भणइ पुणरवि स जक्खो । जइ जीवधायभीरू न देसि रे ! महिसए मज्झ ता मा देसु तहा विहुपणाममेत्तं करेसु मह निचं । तो परिवारसमेयं अज वि सुहियं करेमि तुमं ।८१॥ आराहिओ य विणएण देमि रज्ज अहं चिय नराणं । आणमि विउललछि आरोग्गाईणि य सुहाणि ॥ मोत्तण ममं तम्हा को देवो तिहुयणेऽवि किर अन्नो ? । जस्स कए अप्पाणं मुल्लो एवं विडंबेसि ॥८३॥ ता भणिओ कुमरेणं दयालुओ तुह न देमि तो महिसे । सा पुण जीवदया मे उवइट्ठा जेण देवणं ॥८४॥ तं वदामि नमसामि तं च तस्सेव किंकरो अयं । जो पुण तुमं सयं चिय जीवे पत्थेसि वहहे ॥८५॥ तस्स पणामं पकरेमि कह अहं ? जेण इयरलोए वि । पूइज्जति दयालू जइणो न हु मच्छवहगाई ॥८६॥ अन्नं च ममं सुहियं करेसि कत्तो? तुमं महाभाग !| रागद्दोसवसहो दाहिओ सि जमप्पणा चेव ॥८७॥ रागो य अप्पए निग्गुणे वि तुह पणमिएसु य जणेसु । अम्हारिसेसु दोसो ससिकरविमले य जिणधम्मे ॥८८॥ रागद्दोसवसित्तं च पाणिणं मुणसु सयलदुहहेउं । न य मम कजं रजाइएहिं भवदुक्खहेऊहिं ॥८९॥ न य ताई तए दिजंति किंतु जम्मंतराइसुकएणं । तं पुण जायइ सम्म सुकयं जिणसासणरयाणं ॥९०॥ ४ ॥२४२ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy