SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ भव- तत्तो सुवन्नकमलम्मि संठिओ सो मुणीसरो तेहिं । अमरनरखेयराणं देसंतो उत्तमं धम्मं ॥२०॥ भावना दिट्ठो नरवइकुमरेहिं गरुयपवियंभमाणहरिसेहिं । तो विणएणं नमिऊण उचियदेसम्मि उवविट्ठा ॥२१॥ प्रकरणे अह केवलिणा कहिओ धम्मो निवपमुहसयलपरिसाए । तं सोऊणं समए सुएण अन्भत्थिओ राया ॥ पभणइ सगग्गयं खलियवयणपसरो मुणीसरं भयवं!। एएण मह सुएणं किं अन्नभवे कयं कम्मं?।२३) जेण महारोगानलदड्ढो दुहसायरम्मि अवगाढो । न लहइ रई खणं पि हु पच्चक्खाओ य वेजेहिं २४॥ तो मुणिवइणा भणियं अवहियचित्तो नरिंद ! निसुणेसु । अवरविदेहे रयणस्थलं ति पवरं पुरं अस्थि ।। पउमक्खो नाम निवो तत्थ य नीएकमंदिरं आसि | पडिणीओ धम्माणं नाहियवाई महापावो ॥२६॥ अह अन्नया तवस्सी खंतो दंतो जिइंदिओ सोमो । सुजसो नामेण मुणी ठिओ बहिं तस्स नयरस्स ॥२७॥ # सो झायंतो हिययम्मि किंपि परमक्खरं गिरि व्व थिरो । काउस्सग्गम्मि ठिओ पारद्धिविणिग्गयनिवेणं । दिट्टो तो तेण अहेउजलियकोवानलेण मूढेण । तस्स उरे पक्खित्तं सेल्लं पट्टीए निहरियं ॥२९॥ तत्तो पहारवेयणमुच्छामीलंतलोयणो साहू । भूनिस्सियजीवाणं वहसंकाए अभिक्खं पि ॥३०॥ पभणंतो मिच्छादुक्कडं ति धरणीए निवडिओ सहसा हाहारवो विमुक्को अह तत्थ विसिट्टलोएण ॥३१ तत्तो राया कुविओ आढत्तो मारि जणं सव्वं । जान नियत्तइ कहमवि तत्तो सामंतमंतीहिं॥३२॥ नृपविक्रमरोगकारणपृच्छायां केवलिना कथितः पूर्वभवः |॥ २३६॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy