SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ मनुष्य गति भव__ भावना प्रकरणे इह केचिजीवा एकेन्द्रियेष्वनन्तं कालं स्थित्वा इतरेषु च त्रसेषु संख्येयं कालमवस्थितिं विधाय अत:-अस्यास्तिर्यग्गतेरुद्धृत्य मनुष्या भवन्ति, तेन कारणेन तान् मनुष्यान् स्वरूपतो भणामीति ॥ ॥ इति तिर्यग्गतिभावना समाप्ता ॥ प्राप्तानां जीवानां दुःखस्य निरूपणम् यथाप्रतिज्ञातमेवाह कम्मेयरभूमिसमुभवाइभेएणणेगहा मणुया। ताण वि चिंतसु जइ अत्थि किं पि परमत्थओ सोक्खं ॥२५१॥ गम्भे बालत्तणयंमि जोवणे तह य वुड्ढभावम्मि । चिंतसु ताण सरूवं निउणं चउसु वि अवस्थासु ॥२५२॥ मोहनिवनिविडवरो कत्तोऽवि हु कडिउं असुइगम्भे । चोरो ब्व चारयगिहे खिप्पइ जीवो अणप्पवसो ॥२५३॥ ॥ २०८॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy