SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ काहामो जत्तं वित्रेण अत्थव्वयं बहुं काउं । तत्तो तद्दियहे चिय गन्भो जाओ घणवईए ||१२|| साय कमसो पसूया जाओ य भुयंगमो महाभीमो । तो भीयं सव्वं चिय दूरेण पलाणमुत्तसिउं | १३ | अह आदनो सेट्टी पूएइ पुणोऽवि देवयं तं पि । बहुसुर भिकुसुमकप्पूरधूवनेवेज्जमाईहिं ||१४|| तो पणभइ देवि ! इमं किं संजायं जणे महच्छुरियं । अह् पत्ते अवयरिडं पभणड़ देवी निसामेह |१५| पुत्तो एसो दिनो तुम्ह मए किंतु पुत्र्वजम्मम्मि । रयणं सवक्किसंतियमवहरियं धणवईइ तओ ॥ १६ ॥ ताणे परिमुकं तव्वण्णं उचलखंडमेगं ति । अइदुक्खियं सवक्किं रूपमाणिं किच्छुगयपाणं ॥ १७॥ दहूणं बीसइमे पहरे तो तम्मि चेव ठाणम्मि । करुणाइ घणवईए पुणोऽवि मुक्कं तरणं ॥ १८ ॥ तं कम्म मिहि यमुदए देवयाइ तो एसो । तक्कम्मचोइयाए विहिओ पच्छाइ सप्पो ॥ १९ ॥ मणुओ तुम्ह पुत्तो विगए कम्मम्मि वीसवरिसंते । नियवररूवधरं चिय पुत्तं पेच्छ्रिस्सह इमं तो ॥ तेहिं भणियं इओ चिय पभिई जा तं पि वीसमवरिसं । किं कायव्वं अम्हेहिं ? इय पसिऊणं पसाहे ||२१|| तो देवीए भणियं इहि एयं करेज्जह तओ य । पुरओ एवं एवं च अग्गओ एवमाईयं ॥ २२ ॥ ।। ११५ ।।
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy