SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ एगूसासम्मि मओ सतरस वाराणंतखुत्तोऽवि । खुल्गभवगहणाऊ एएस निगोयजीवेसु ॥ १८४ ॥ 1 एतेषु निगोदजीवेषु परिवसन् जीवोऽत्र नीरोगस्वस्थमनुष्य सम्बन्धिन्येकस्मिन्नप्युच्छ्वासनिःश्वासे क्षुल्लकभवग्रहृणायुः सन् सप्तदश वारा मृतः, एकोच्छ्वासनिःश्वासस्थूलमानेनैतावतां क्षुल्लकभवग्रहणानां भावात् सूक्ष्मेचिकया त्वागमादवसेयं कियतीर्वारास्तत्रैव पुनः पुनरुत्पद्येत्थं मृतः ? इत्याह- अनन्तकृत्वोऽपि - अनन्तशोऽपि, अनन्तवारा अपीत्यर्थं इति ॥ एतेषु केन्द्रियेषु जीवा यथोत्पद्यन्ते तथा दर्शयन्नाह - पुताइ पडिवा अन्नाणपमायसंगया जीवा । उपज्जति धणप्पियवणिउ क्वेगिंदिएस बहु ॥ 'बहु' तिमृत्वाऽपि पुनः पुनस्तत्रैव बहुत्पद्यन्ते, अनन्तवाराः पौनःपुन्येन तेष्वेव जायन्त इत्यर्थः, शेषं सुगमं ॥ कथानकं तूच्यते | ॥ ११३ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy