SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पुढवी फोडणसंचिणणमलणखणणाइदुत्थिया निच्चं । नीरं पि पियणतावणघोलणसोसाइकयदुक्ख ॥१८॥ अगणी खोट्टणचूरणजलाइसत्थेहिं दुत्थियसरीरा । वाऊ वीयणपिट्टणउसिणाणिलसत्थकयदुत्थो ॥१८१॥ छयणसोसणभंजणकंडणदढदलणचलणमलणेहिं । उल्लूरणउम्मूलणदहणेहि य दुक्खिया तरुणो ॥ १८२॥ तदेवमेते पृथिव्यादयः स्फोटनादिदुस्थिता निश्चयतः सदैव दुःखिता एव, व्यवहारतस्तु चिन्तामण्यादीन पूज्यमानान् दृष्ट्वा वृक्षादिकं वा किंचिद् यत्नतो रक्ष्यमाणमभ्यय॑मानं वा समवलोक्य कश्चिदतत्त्ववेदी सुखितानप्येतान् मन्येतेति ‘परमत्थओ य तेसिमित्युक्तं, अक्षरार्थस्तु सुगम 'एव । | अथ निगोदाः कीदृशाः गवन्तीत्याह१ इति-सर्वासु ।
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy