SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे तो गयणवलहपुरे भाणुकुमारस्स सयलदेवीहिं । मिलिऊणं परिविहिओ विज्जाहरचक्कवट्टीपए ॥८६॥ अहिसेओ विजाउ वि सिद्धा सयलाउ पढियमेत्ताओ । विमलस्स वि सिद्धाओ काउ वि ठविओ य सचिवन्ते ॥८७॥ पुत्रेण नए विक्कमेण वेहिं चैव दियहेहिं । विज्जाहरा वि सव्वे तेणाऽऽणाकारिणो विहिया ॥ ८७॥ परिणीयाओ ताणं धूआओ उवायणाणि विविहाणि । गहियाणि पवरकरितुरयरयणवरवत्थपमुहाई ॥ ८९ ॥ किं बहुणा सव्वं चिय रज्जं पिउसंतियं व तस्स तयं । तह परिणयं गयाओ जह विज्जाओ वि परिओसं ॥९०॥ चारणमुणीण पासे विमलेण समं सुणेइ जिणधम्मं । संगोवंगं दोपहंपि परिणओ सो य पुन्नेहिं ॥ ९१ ॥ तो नंदीसरमाइसु महा विदेहाइजिणसमोसरणे । पूयाउ कुणंति जिणे धुणंति निसुणंति धम्मं च ॥९२॥ अह अन्नया विरता संसाराओ समत्थपुत्ताणं । दाऊण नियपयाई दुन्नि वि गिण्हंति पब्वजं ॥९३॥ तत्तो भाणू जाओ थेवेहिं पि उ दिणेहिं गीयत्थो । कुत्र्वंतस्स य गाढं तवं सरीरे वि निरवेक्खं ॥९४॥ ओहिमणपज्जेवाई उप्पन्नाई तओ य चउनाणी | संजाओ निययपए गुरुणा विणिवेसिओ एसो ॥९५॥ तत्तो सह गच्छेण वि विहरंतो भाणुमुणिवरो पत्तो । कंपिलपुरे कइया वि सुरकए कणयकमलम्मि ॥९६ प्राणिवधे भीमन्नृप आख्यान वर्णनम् ॥ ९८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy