________________
भवभावना
प्रकरणे
मुपरि गाढकोपकरणेनाशुभं कर्म बद्ध्वा मत्स्यादितिर्यनृत्पद्यन्ते, ततश्च पौनःपुन्येन तेष्वेव नरकादिपूत्पद्यमाना अनन्तभवं भ्रमन्ति केचिद्दूरभव्याः आसन्नभव्यास्तु केsपि कियन्तमपि कालं ततः सिद्धयन्ति, अभव्यास्तु भवमेव केवलं भ्रमन्तस्तिष्ठन्ति, न तु कदाचित् सिध्यन्ति । अत्राह विनेयोननु प्राणिघातमांसभक्षणमहारम्भादिकैः प्रागुक्तहेतुभिः कियन्तो जीवास्तेषु नरकेषूत्पन्नपूर्वाः ?, उच्यते, सर्वेपि जीवाः प्रत्येकमनन्तशः परं दिङ्मात्रोपदर्शनार्थमुदाहरणत्रयमुच्यते, तद्यथापाणिवहेणं भीमो कुणिमाहारेण कुंजरनरिंदो | आरंभेहि य अयलो नरयगईए उदाहरणा । १७७
तत्र कोऽयं भीम इति ?, उच्यते,
[ भीमाख्यानकम् ]
कंपिल पुरं नरं पंचालाजणवयम्मि सुपसिद्धं । जत्थ तरुणीपओहरगलत्थिओ दुत्थिओ हारो ॥१॥ सिरिदामो नाम तहिं राया बहुकोसदेस सुसमिद्धो । मुत्ताहारस्स व सहइ जस्स सच्छत्त सरलत्तं ॥२॥ पापमुहाओ देवीओ तस्स पवररूवाओ । पउमावईइ पुत्तो जेट्ठो नामेण भीमो त्ति ॥३॥ क्रूरो साहंकारो मायासीलो य तह महालोभो । नित्तिंसो निलज्जो निदक्खिन्नो भयविमुको ॥४॥
प्राणिवधे भीमनृप
आख्यान
वर्णनम्
1150 11