SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं अहोनिसिं पञ्चमाणाणं ॥ प्रतीतार्था । एवं च नरकवेदनाऽभिभूताः सम्यग्दृष्टयो नारका यचिन्तयन्ति तदाह तत्थ य सम्मट्ठिी पायं चिंतंति वेयणाभिहया। मोत्तुं कम्माइं तुम मा रूससु जीव ! जं भणियं ॥१६॥ स्वयमेवोपात्ताशुभकर्मणामेव सर्वमप्येतत् फलं, अतस्तानि मुक्त्वाऽन्यस्य कस्यापि मा रुषस्त्वं, यद्-यस्मात् परममुनिभिर्भणितं, शेषं सुगमं ॥ किं मुनिभिर्भणितम् ? इत्याहसव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ॥१६६ ___ धारिजइ एंतो जलनिही वि कल्लोलभिन्नकुलसेलो। न हु अन्नजम्मनिम्मियसुहासुहो देव्वपरिणामो ॥१७०॥ प्रतीतार्थे । तथा
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy