SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरण नरकपाल रंवारं पूर्वभव दुष्कृत्यस्मारणम् S इच्चाइ पुव्वभवदुक्कयाई सुमराविउं निरयपाला । पुणरवि वियणाउ उईरयंति विविहप्पयारेहिं । * गतार्था । ता एव वेदनाः प्रदर्शयति उकत्तिऊण देहाउ ताण मंसाई चडफडताणं । ताणं चिय वयणे पक्खिवंति जलणम्मि भजेउं । हरे रे तुह पुव्वभवे संतुट्ठी आसि मंसरसएहिं । इय भणिउं तस्सेव य मंसरसं गिहिउँ देति । र स्पष्टार्थे । प्रकारान्तरेण वेदनोदीरणमाह चउपासमिलिअवणदवमहंतजालावलीहिं डझंता । सुमराविजंति सुरेहिं नारया पुव्वदवदाणं ।' ___ चैक्रियवनदवं स्वयमेव कृत्वा तत्र दह्यमानाः नारकाः क्रन्दन्तः परमाधार्मिकसुरैः पापद्धर्थादिकालप्रवर्तितं पूर्वभवदवदानं स्मार्यन्ते ॥ तथाआहेडयचेढाओ संभारेउं बहुप्पयाराओ । बंधंति पासएहिं खिवंति तह वज्जकूडेसु ॥१५०॥ पाडंति वज्जमयवागुरासु पिट्टति लोहलउडेहिं । सूलग्गे दाऊणं भुजंति जलंतजलणम्मि ।१५१॥ ॥८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy