SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥ ३९३ ॥ धर्मानुष्ठानं कथं नु ? न कथंचिदित्यर्थः । परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य इत्येकमेव भावाभ्यासानुष्ठानमुपादेयमिति ॥ ९५० ॥ अत्र त्रिविधमप्यनुष्ठानं कथंचित् समर्थमान आह: ववहारओ उ जुज्जइ तहा तहा अपुणबंधगाईसु । एत्थउ आहरणाई जहासंखेणमेयाई ॥ ९५९ ॥ व्यवहारतस्तु व्यवहारनयादेशात् पुनर्युज्यते तथा तथा विषयभेदप्रकारेणापुनर्बन्धकादिषु, अपुनर्बन्धकः पापं न तीव्र| भावात् करोतीत्येवंलक्षणः, आदिशब्दादपुनर्वन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजौ मार्गाभिमुखमार्गपतितौ अविरत| सम्यग्दृष्ट्यादयश्च गृह्यन्ते । अत्र तु व्यवहारादेशात्रिविधेऽनुष्ठाने आहरणानि ज्ञातानि यथासंख्येनानुक्रमलक्षणेन एतानि वक्ष्यमाणलक्षणानि ॥ ९५१ ॥ तत्र प्रथमोदाहरणं भावयन् गाथाष्टादशकमाह; - | सययब्भासाहरणं आसेवियजाइ सरणहेउत्ति । आजम्मं कुरुचंदो मरिडं णरगाओ उहो ॥९५२॥ | मायापिइपडिवत्ती गिलाणभेसजदाणमाईहिं । तह चिइणिम्मलकरणं जाईसरणस्स हेउत्ति ॥ ९५३ ॥ | णिवपरिवारुवलंभा सरणं भीओ कहं पुणो एत्थ । ठिइमूगत्तासेवण णाओ विजेहिं णिद्दोसो ॥ ९५४ ॥ | मंतिणिवेयण जाणण धण्णो सरणाओ कोइ उब्बिग्गो । भवठिइदंसणकहणं गुणकरमेयस्स तहिं जुत्तो९५५ भूसिय जंपाणगओ इड्डीए णीणिओ विभागण्णू । भोगम्मी जायछणे मयरुवणदरिद्दग भणीसु ॥ ९५६ ॥ अनुष्ठानत्रैविध्यमुदाहरणञ्च ॥ ३९३ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy