SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ ज्ञानिन इष्टकार्यप्रसाधकता श्रीउपदे- णाणी य णिच्छएणं पसाहई इच्छियं इहं कजं । बहुपडिबंधजुयपि हु तहा तहा तयविरोहेण ॥८८७॥ शपदे ज्ञानी चात्र विधिगृहीतशास्त्रार्थावबोधः पुनः पुमान्निश्चयेन प्रसाधयति निष्पादयतीप्सितमाप्तुमिष्टमिह कार्य धर्मा॥३८०॥ धाराद्यनरूपं वहुप्रतिवन्धयुतमप्यनेकविघ्नप्रतिस्खलितमपि, तथा तथा तत्तद्रव्यक्षेत्रादिस्वरूपानुवर्तनोपायेन, तदवि | रोधेन तस्येप्सितकार्यस्य योऽविरोधो घटना कार्यान्तरैरीप्सितैरेव तेनोपलक्षितः सन् । न हि धर्मान्तराणि बाधमानो धर्मो धर्मरूपतां प्रतिपद्यते । यथोक्तम्-"धर्म यो वाधते धर्मो न स धर्मः सतां मतः। अविरोधेन यो धर्मः स धर्म इति कीर्तितः॥१॥" तथा । “वेदवृद्धानुपचरेच्छिक्षितागमतः स्वयम् । अहेरिव हि धर्मस्य सूक्ष्मा दुरनुगा गतिः॥१॥"॥८८७॥ मग्गे य जोयइ तहा केई भावाणुवत्तणणएण । बीजाहाणं पायं तदुचियाणं कुणइ एसो॥ ८८८ ॥ | मार्गे च सम्यग्दर्शनादिके निर्वाणपथे योजयति, तथेति समुच्चये, कांश्चिद्भव्यसत्त्वान् भावानुवर्त्तननयेन मृदुः खरो Ri मध्यमो वा यः शिक्षणीयस्य प्राणिनो भावो मनःपरिणामस्तस्यानुवर्तनमेव नयो नीतिः सामलक्षणभावेनेयमेव च प्रधाना 18 नीतिः कार्यसिद्धौ । यथोक्तम्-"यद्यप्युपायाश्चत्वारः प्रथिताः साध्यसाधने । संज्ञामानं फलं तेषां सिद्धिः साम्नि प्रति ठिता ॥१॥" तथा । “अतितीक्ष्णोऽपि दावाग्निदहन मूलानि रक्षति । समूलमुन्मूलयति वायुर्यों मृदुशीतलः ॥२॥" तथा, बीजाधानं धर्मप्रशंसादिकं प्रायश्च वाहुल्येनैव तदुचितानां 'कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठा६ नम्' इत्यादिशिष्टगृहस्थाचारपरतया वीजाधानयोग्यानां करोत्येष ज्ञानी ॥ ८८८ ॥ अत्र दृष्टान्तमाह; 2SSSSSSSSSS
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy