SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ अयपदनोऽत एव महाव्यसनप्राप्तश्चैकित्सिकपरिकरिती वैद्यसंघातसमन्वितः प्रयुक्तचित्रौपधनिधानः ॥ ५९४ ॥४५॥ उवमानः कृताङ्गभगो बहुशः सगद्दं विरसमारदंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः पठे व्रते परित्यागस्य प्रतिषेधः॥ ५९५॥ ४६॥ अत्रान्तरे सोमयाभिहितमेप त्वेष एव मया गृहीतः, प्रायो बाहुल्येन, धर्मः, अन्येषामपि नियमविशेषाणां केपाश्चिद् ग्रहणादेवमुक्तमिति । ततश्च ते सोमाजनक-15 गोका जाहुर्बुवते-पालयेस्त्वं यत्तेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां वतिनीमिति ॥ ५९६ ॥४७॥ गमन प्रतिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैप मम गुरुलोकर का इति । तया गणिन्या 'उचियपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभाषणादिकया देशनमकारि । तोपस्तेषां संवृत्तः।। है। धर्मकथा सामान्येन जाता। प्रच्छनं विशेषेण केपाश्चिदर्थानां तैः कृतम्। कथनं गणिन्या एवंच वक्ष्यमाणनीत्या॥५९७॥४८॥ को धम्मोजीवदया, किं सोक्खमरोग्गया उजीवस्स। कोणेहो सब्भावो, किं पंडिच्चं परिच्छेओ॥५९८॥ किं विसमं कजगती, किं लद्धं जंजणो गुणग्गाही। किं सुहगेझं सुयणो, किं दुग्गेझं खलोलोओ॥५९९॥ गमादिपुच्छवागरणतो तहा भदयाणिजायाणि।जइ तीए धम्मविग्धं पायं सुविणेऽविण करेंति ॥ ६००॥ इदं च महता प्रवन्धेन व्याख्यातत्वात् सुगमत्वाच्च न व्याख्यायते । एवमादीनि प्राग्गाथाग्रन्थोक्तानि यानि पृच्छा..दिव्याकरणानि, तेभ्यस्तथा भद्रकाणि जातानि, यथा तस्या धर्मविप्नं प्रायः स्वप्नेऽपि न कुर्वन्तीति ॥ ५९८ ॥ ५९९ ॥६००॥ -
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy