SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ - श्वयवदनोऽत एव महाव्यसनमाप्तश्चैकित्सिकपरिकरिती वैद्यसंघातसमन्वितः प्रयुक्तचित्रीपधनिधानः ॥ ५९४ ॥ ४५ ॥8 उद्वेलमानः कृनागभवो बहुशः सगद्गदं विरसमारटंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः पठेवते परित्यागस्य प्रतिषेधः॥ ५९५ ॥ ४६॥ अत्रान्तरे सोमयाभिहितमेप त्वेप एव मया गृहीतः, प्रायो बाहुल्येन, धर्मः, अन्येषामपि नियमविशेषाणां केपाश्चिद् ग्रहणादेवमुक्तमिति । ततश्च ते सोमाजनक-15 हालोका आठवते-पालयेस्त्वं यलेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां प्रतिनीमिति ॥ ५९६ ॥४७॥ गमनं प्रनिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैप मम गुरुलोक इनि । तया गणिन्या 'उचियपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभापणादिकया देशनमकारि । तोपस्तेषां संवृत्तः। धमकथा सामान्येन जाता।प्रच्छनं विशेषेण पाश्चिदर्थानां तैः कृतम्। कथनं गणिन्या एवंच वक्ष्यमाणनीत्या॥५९७॥४८॥ को धम्मोजीवदया, किं सोक्खमरोग्गया उजीवस्स।कोणेहो सब्भावो, किं पंडिच्चं परिच्छेओ॥५९८॥ किं विसमं कजगती, किं लद्धं जंजणो गुणग्गाही। किं सुहगेज्मं सुयणो, किं दुग्गेझं खलोलोओ॥५९९॥ गमादिपुच्छयागरणतो तहा भद्दयाणिजायाणि।जइ तीए धम्मविग्धं पायं सुविणेऽवि ण करेंति ॥६००॥ इदं च महता प्रबन्धेन व्याख्यातत्वात् सुगमत्वाच्च न व्याख्यायते । एवमादीनि माग्गाथाग्रन्थोक्तानि यानि पृच्छा-18 व्याकरणानि, तेभ्यस्तथा भद्रकाणि जातानि, यथा तस्या धर्मविप्नं प्रायः स्वप्नेऽपि न कुर्वन्तीति ॥ ५९८ ॥ ५९९॥६००॥ SEASURESCAREER २ -
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy