SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे बीजम्. ननु चैत्यद्रव्यरक्षादिपरिणामस्यैकाकारत्वात् कथमयं प्रत्येकबुद्धादिफलभेदः स्यादित्याहा चैत्यादिशपदे परिणामविसेसेणं एत्तो अन्नयरभावमहिगम्म।सुरमणुयासुरमहिओ सिज्झति जीवोधुयकिलेसो॥४२० द्रव्यरक्ष णेफलभेद॥२३२॥ परिणामविशेषेण मृदुमध्याधिमात्ररूपतया परिणामानां भेदेन, इत एषु प्रत्येकबुद्धादिषु मध्येऽन्यतरभावं प्रत्येकबु द्धादिलक्षणमधिगम्य प्राप्य सुरमनुजासुरमहितो देवः मानवदानवाभ्यर्चितः सिध्यति निष्ठितार्थों भवति जीवो धुतक्केशः 18 सन् ॥ ४२०॥ अथ शीतलविहारीदेव इत्येतद्गाथाष्टकेन व्याख्यातुमाह;ॐ देवो नामणगारो कम्मगुरू सीयलो विहारेण । निद्धंधसो ति मरिउं भमिओ संसारकंतारे॥ ४२१ ॥१॥ सीयलविहारओ खलु भगवंतासायणाणिओगेण।तत्तो भवोअणंतो किलेसबहुलोजओ भणियं४२२॥२१ तित्थयरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसायंतो बहुसो अणंतसंसारिओ होति ॥ ४२३॥३॥ सो तम्मि तविवागा हीणो दुहिओ य पेसणयकारी।विहलकिरियाइभावो पायं होत्तूण मंदमती ४२४॥४ खविऊण तयं कम्मं जाओ कोसंबिमाहणसुओत्ति।विजामंतोऽगुरुगोचिंताओसरण निक्खमणं४२५॥५* ॥२३२॥ लोयावन्ना पुच्छा निमित्तकहणम्मि परमसंवेगा। सवत्थुज्जयजोगो सक्थुती देवहत्थिरिया ॥ ४२६॥६॥ THE RESEOSESRISIREGASSE
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy