SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥ २२८ ॥ परिपालनमभिग्रहस्याराधना पर्यन्ते । 'सुकाइ' इति शुक्रादिषु देवलोकेषु यथाक्रमेण परिपाठ्याधिकाधिक संयमशुद्धिवशादुपपातोऽभूत् । पर्यन्तभवे सर्वार्थागमप्रव्रज्या सेवना चैव विज्ञेया- सर्वार्थाद् विमानात् सर्वविमानमालामौलिमाणिक्यकल्पाद् इहागमनम् । तत्र च प्रत्रज्या । तस्यामपि च समुपलब्ध केवला लोकस्यास्य सिद्धिगमनमभूदिति । व्याख्यातं साधुद्वेषी क्षुल्लक इति ॥ ४०२ ॥ ८ ॥ अथ चैत्यद्रव्योपयोगी संकाश इति व्याख्यायते । तत्र | संकासु गंधिलावइ सक्कवयारम्मि चेतिए कहवि । चेतियदबुवओगी पमायओ मरण संसारो ॥ ४०३ ॥ १ ॥ ताहाभिभूओ संखेजे हिंडिऊण भवगहणे। घायण-वहण चुन्नग - वियणाओ पाविउं बहुसो ४०४ ॥ २ ॥ | दारिद्दकुलुप्पत्तिं दरिद्दभावं च पाविडं बहुसो । बहुजणधिकारं तह मणुएसुवि गरहणिजं तु ॥ ४०५ ॥ ३ ॥ तगराए इन्भसुओ जाओ तक्कम्मसेसयाए उ । दारिद्दमसंपत्ती पुणो पुणो चित्तनिवेओ ॥ ४०६ ॥ ४॥ केवलिजोगे पुच्छा कहणे बोही तहेव संवेगो । किं एत्थमुचियमिहि चेइयदव्वस्स बुड्डित्ति ॥ ४०७ ॥ ५ ॥ गासच्छाद्णमेत्तं मोतुं जं किंचि मज्झ तं सवं । चेतियदव्वं णेयं अभिग्गहो जावजीवंति ॥ ४०८ ॥ ६ ॥ | सुहभाव पवित्तीओ संपत्तीभिग्गहम्मि निञ्चलया । चेतीहरकारावण तत्थ सया भोगपरिसुद्धी ॥ ४०९ ॥ ७ ॥ ॥ संकाश श्रावक - ष्टान्तः ॥ २२८ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy