SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ SENSE कादिमलपोज्ननग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्तनिवेदनलक्षणा । अनुचितासनादि चानुचितमासनं गुरुजनासनापेक्षयोचं समं वा, आदिशब्दात् पर्यस्तिकादिवन्धग्रहः । एतत्सर्वं, किमित्याह-आयतने जिनगृहेऽभोगो वर्तते । इह नज् कुत्मार्थः, यथाऽत्र-"जह दुद्ययणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह णाणंपिहर मिच्छदिद्विस्स अण्णाणं ॥१॥” इति । ततः कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्ग-18 तिहेतुत्वात् । अत्र भोगपरिशुद्धी देवा भवनपत्यादय उदाहरणम् ॥ ४१० ॥८॥ एतदेव भावयति-देवेत्यादि । देवगृहके नन्दीश्वरादिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तः विषयविष| मोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थूलशेषापराधावरोधो दृश्यः, कुर्वन्ति विदधति । यदत्राप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेपी का हासादिपरिहारस्य दुष्करत्वख्यापनार्थमिति ॥ ४११ ॥९॥ इत्येवमुक्तनीत्या संकाशजीवो महानुभावः समुद्घटितप्रशस्तसामर्थ्यः सर्वत्रापीहलोकफलेषु परलोकफलेषु च कृत्येष्वविधिभावपरित्यागेनानुचितप्रवृत्तिनिरोधरूपेण चरित्वा निपेव्य विशुद्धधर्म श्रुतचारित्रलक्षणमस्खलिताराधको निर्वा-1 स्य सजातः । यदत्र साधुप्रद्वेषिणः क्षुल्लकजीवस्य नरकप्रवेशेनैकेन्द्रियेषु कायस्थितिवासवशेन चानन्तभवभ्रमणरूपः संसार उफा, संकाशश्रावकजीवस्य तु “संखेज्जे हिंडिऊण भवगहणे” इतिवचनात् संख्यातभवग्रहणरूप एव । तत्रायम HASAIGH AISAIOSA
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy