SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ है श्रीउपदे शपदे ४-५द्यूतरत्न-निदर्शने। ॥२२॥ रोयविहुरंगी । तं सुप्पसणाहकरा विगिंचए ताई धन्नाई॥३॥ ता जा सरिसवपत्थो पुन्नो सो चेव सा तहा काउं। पारद्धा मेलेजा किं तं पत्थं सरिसवाण? ॥४॥ एमेव मणुयजम्मो अणेगजोणीसु परिभमंताणं । पत्तो भट्ठो मणुयाण दुल्लहो मोहमलिणाण ॥५॥ ___ अथाक्षरार्थः। 'धन्ने' त्ति द्वारपरामर्शः, 'भरधन्नेत्ति भरतक्षेत्रधान्येषु मध्ये केनापि देवेन दानवेन वा कुतूहलिना & सिद्धार्थानां सर्षपाणां प्रस्थस्य सेतिकाचतुष्टयात्मकस्य क्षेपः कृतः। ततः स्थविरयात्यन्तवृद्धया स्त्रिया कर्तृभूतया 'अवगिचण'त्ति अववेचनेनाशेषधान्येभ्यः पृथक्करणेन यद् मीलनं प्रस्तुतसर्पपलाभो मनुष्यप्राप्तिरिति ॥८॥ ___ अथ चतुर्थदृष्टान्तसंग्रहगाथा; जूयम्मि थेरनिवसुयरजसहट्ठसययंसिदाएण। एत्तो जयाउ अहिओ मुहाइ नेओ मणुयलाभो ॥९॥ ___ इह अत्थि वसंतउरं नयरं नामेण धणकणसमिद्धं । पोढपरक्कमकलिओ जियसत्तू आसि तत्थ निवो ॥१॥ भज्जा य धारिणी से नियरूवविणिज्जियामरवहूया। जाओ तेसिं तणओ पुरंदरो रजभारसहो ॥२॥चविहबुद्धिसमेओ अइ६ निम्मलविउलकुलसमुप्पन्नो। आसि अमच्चो सच्चो निच्चं सज्जो निवइकजे ॥३॥ खंभट्ठसयणिविट्टा सुसिणिद्धाणेगरूव कलिया य । नरवइणो तस्स सहा अहेसि रिउचित्तखोभसहा ॥४॥ तत्थेक्केके थंभे अस्सीण सयं समत्थि अट्ठहियं । इय अस्सीण सहस्सा एगारस छ सय चउसट्ठा ॥ ५॥ एवं कालम्मि गए बहुम्मि रजं निसेवमाणस्स । नरवइणो तस्स र ॥२२॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy