SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥ १८९ ॥ कज्जमहेयए सद्धिं दढं तयं कुणइ । कज्जादेसो तइयाए होइ अवियप्पकरणिजो ॥ १७ ॥ आहूय च्चिय समिया समेइ मझा दुहावि जयणाओ । सयमेव सकपासे संतोसवसुम्मणा संता ॥ १८ ॥ अब्भितरपरिसाए जाया ते दोवि देवरायस्स । पंचपलिओ माऊ महिड्डिया अन्नया दोवि ॥ १९ ॥ पुबभवपणयवसओ जुगवं चिय अंवसालवणसंडे । आमलकप्पा पुरीए भगवओ वद्धमाणस्स ॥ २० ॥ जायम्मि समोसरणे समागया निययपरियणसमेया । विहियतिपयाहिणे हिं तेहिं तओ वंदिओ भयवं ॥ २१ ॥ अइभत्तिनिब्भरत्तेण तेहिं नहं पयट्टियं तत्थ । जलणस्स जहाचितियनिष्पत्ती होइ रूवाणं ॥ २२ ॥ इयरस्स उ विवरीया, भगवं गणसामिओ विदंतोवि । अबुहजणबोहणत्थं पुच्छर किंकारणो एस ॥ २३ ॥ एगस्स विवज्जासो रूवाण जिणो भणाइ पणिहिकथं । जं पुचजम्मकम्मं तहा निम्माणमियरूवं ॥ २४ ॥ कहिओ य निरवसेसो वृत्तंतो बजम्मसंवद्धो । अणुबंधो चिय कइवयभवगहणे दारुणो अस्स ॥ २५ ॥ तं सोऊण अणेगे पडिबुद्धा पाणिणो पडिनियत्ता । मायादोसाओ विसहरगइविसवेगविसमाओ ॥ २६ ॥ अथ संग्रहगाथाक्षरार्थः ; 'संघाडग'त्ति संघाटको हुताशनज्वलनशिखालक्षणो भर्त्तृभार्या भावरूपः । 'सज्झिलम' त्ति भ्रातरौ ज्वलनदहननामकौ । कुटुम्बकमत्थं जनचतुष्टयरूपं सम्पन्नभववैराग्यं पाटलिपुत्रपुरे धर्मघोषगुरुपार्श्वे प्रत्रजितं सत् करोति तपोऽनशनादिप्रज्यां चैवाशेषां साधुसामाचारीरूपां यथाशक्ति स्वसामर्थ्यानुरूपमिति ॥ २७ ॥ १ ॥ ज्वलनदहनयोर्मध्ये नवरं केवलमृजुभावः सरलाशयः सन् तयोर्द्वयोर्भ्रात्रोः प्रथमको ज्वलननामा सम्यग् यथावत्तपः दहनसुरोदारणम् ॥ १८९ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy