SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ शपदे श्रीउपदे-18 गवां हरणे कृते सति, दण्डपाशिकः 'पच्छ खेडणग'त्ति पश्चात्-पृष्ठतः खेटनक-त्रासनमारब्धम् । ततः पलायमानाभ्यां दृष्टांतनि भवद्भ्यां शैलगुहायां साधुरेको दृष्टः। तत्र धर्मप्रशंसाप्रद्वेषौ भवतोः प्रवृत्तौ । ततो 'बीयाबीय'त्ति बीजमबीजं च द्वयो- गमनम्. रपि यथाक्रम सम्पन्नमिति ॥ २२९ ॥३॥ धर्मवीज॥१७१॥ अथ पूर्वोक्तमुदाहरणं निगमयन् बीजशुद्धिं दर्शयति; शुद्धिश्च. • एवं कम्मोवसमा सद्धम्मगयं उवाहिपरिसुद्धं । थेवं पणिहाणादिवि बीजं तस्सेव अणहंति ॥ २३०॥ ___ एवं-द्रङ्गिकप्रथमपुत्रवत् कर्मोपशमाद्-बहलतमःपटलप्रवर्तकमिथ्यात्वमोहमान्द्यात् सद्धर्मगतं-शुद्धधर्मानुसारि, उपाधिपरिशुद्धम्-उपाधिभिः-उपादेयताबुद्धि-आहारादिदशसंज्ञाविष्कम्भफलाभिसन्धिरहितत्वलक्षणैर्निर्मलभावमानीतं, स्तोक-वक्ष्यमाणापिशब्दस्येहाभिसम्बन्धात् स्तोकमपि 'प्रणिधानादि प्रणिधान-कुशलचित्तन्यासः, आदिशब्दात् प्रेशस्तोचितकृत्यकरणग्रहो बीज-प्ररोहहेतुस्तस्यैव-सद्धर्मस्यानघम्-अवन्ध्यमिति ॥ २३०॥ इदमेव किञ्चिद् विशेषत आह:एयं च एत्थ णेयं जहा कहिंचि जायम्मि एयम्मि। इहलोगादणवेक्खं लोगुत्तरभावरुइसारं ॥ २३१ ॥ एतच्च-धर्मवीजमत्र-लोकोत्तरधाराधनप्रक्रमे ज्ञेयं, यथाकथञ्चित्-काकतालीयान्धकण्टकीयादिज्ञातप्रकारेण जाते है ॥१७१॥ १ ख. प्रशंसोचितः। OSISSASSISK
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy