SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आराध्य आराधनामानीय तृतीयं-भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायवं' इत्यनशनक्रममपक्ष्य पादपोपगमननामकमनशनविधि सः महागिरिः कालगतस्तत्र-जाग्रपदके महासत्त्वा-प्रशस्तवीर्यः वैमानिकेषु देवेषु मतिमान्-पाग्यप्रज्ञापनप्रधानः उपपन्नो-लब्धजन्मो जातः ऋद्रियुक्तपु-परिवारादिविभूतिभाजनेपु॥ २१३ ॥ | अथार्यमुहस्तिशेपवक्तव्यतामाह;दिइयरो उज्जेणीए जियवंदण वसहिजायणा साह।भदागेहम्मी जाणसालत्थाणं णलिणिगुम्मे ॥२१४॥ १॥ है सवणमवंतिसुकुमाल विम्हय सरणं विरागगुरुकहणा। पवमि उस्सुगोऽहं करेमि तह अणसणं सिग्घ२१५ जणणीपुच्छमणिच्छे मा हु सयंगहियलिंगमो दाणं। कथारिंगिणि सिवपेल्ल जाम जाणूरुपोह मओ॥२१६ है। अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सोउ।गंधोदगादि गुरुसाहणं च भद्दाए वहुयाणं॥२१७॥ ४॥ गोसम्मि तहिं गमणमयकिरीया देसणा गुरूणं च । पवयणं णावन्नातीएपुत्तोत्ति आयतणं ॥ २१८ ॥५॥ एमादुचियकमेणंअणेगसत्ताणचरणमाईणि। काऊण तओऽवि गतो विहिणाकालेण सुरलोयं ॥२१९॥६॥ दुण्हवि जहजोगत्तं तहा पवित्ती अणेगहा एसा । भणिया णिउणमतीए वियारियवा य कुसलेण ॥२२० कालगयम्मि महागिरिमुणिवसहे अह कयाइ विहरतो । जियपडिमवंदणहेउमागओ दुत्थियत्थकरो ॥१॥ सुरी AKKKKAKKA GRS
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy