SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ OCHOCHOU बाजारपदकादेः क्षय-वकिलेति आप्तप्रकार श्रीउपदे 18 समाधिः सानुबन्धसमाधिलाभफलत्वेन पुनरपि जन्मान्तरे समाधिलाभफलः सम्पद्यत इति कृत्वा तेन तत्र काला तीर्थव्याशपदे कृतः॥२११॥९॥ ख्या . अयं च गजाग्रपदकपर्वतस्तीर्थमिति प्रस्तावात् तीर्थ व्याचिख्यासुराह;॥१६॥ जस्स जहिं गुणलाभो खेत्ते कम्मोदयाइहेऊओ। तस्स तयं किल तित्थं तहासहावत्तओ केई ॥२१२॥ __ यस्य-मुमुक्षोर्जीवस्य यत्र गुणलाभो-ज्ञानादिगुणावाप्तिः क्षेत्रे-गजाग्रपदकादौ जायते । कुत इत्याह-'कर्मोदयादिहे तुतः' कर्मणः-सद्वेद्यादेः शुभस्योदयो-विपाकः, आदिशब्दाद् अशुभस्य घातिकर्मादेः क्षय-क्षयोपशमोपशमा गृह्यन्ते,8 • कर्मोदयादीनां हेतु:-कारणं क्षेत्रमेव तस्मात् कर्मोदयादिहेतुतः सकाशात् । किमित्याह-तस्य तत्, किलेति आप्तप्रवाद8 सूचनार्थः, तीर्थ व्यसनसलिलतरणहेतुः सम्पद्यते, उक्तं च "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। तद, खेत्तं कालं भवं च भावं च संपप्प ॥१॥" इति । अत्रापि मतान्तरमाह-तथास्वभावत्वतः केचित्तीर्थ व्याकुर्वते । * इहेदमैदंपर्यम्-किल मनुष्यक्षेत्राभ्यन्तरे स कश्चित् क्षेत्रविभागो नास्ति यत्रास्मिन् अनाद्यनन्ते कालेऽनन्ता न सिद्धाः, 18 नापि सेत्स्यन्ति, अतः किं नाम नियतं तीर्थ वक्तुमुचितं, किंतु तथास्वभावत्वनियमाद्यो जीवो यत्र विशिष्टगुणला₹ भवांस्तस्य तदेव तीर्थमिति ॥ २१२॥ है आराहिऊण ततियं सो कालगतो तहिं महासत्तो । वेमाणिएसु मतिमं उववन्नो इडिजुत्तेसु ॥ २१३ ॥ C HOCHOCHOS* ४ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy