________________
णामेण बममणो ॥ ७५॥ चेइयवंदणहेर्ड उवागओ तम्मि सेलसिहरम्मि । वंदित्ताणं ताई सामि वंदइसुणइ धम्म॥७६॥ जहा । हो धम्मो निचं रम्मो जम्मभूमीसुहाणं । सद्धासुद्धो सम्म वुद्धो पंडिएणं जणेणं ॥ ७७ ॥ सज्जो कज्जो भुजो भुजो वजिऊणं पमायं । सगं मोक्खं कंखापखं निक्खिवंतेण सक्खं ॥ ७८ ॥ इय धम्मकहावसरेण मुणिगुणेऽणेगहा
परिकहेइ । भयवं जहा इमे खलु अंतप्पंतासिणो होति ॥ ७९ ॥ परिचिंतइ वेसवणो साहुगुणे एरिसे परिकहेइ। सय3ामवि इमा सरीरस्स चंगिमा जा न अन्नस्स ॥ ८०॥ देवस्स दाणवस्स व तस्साभिप्पायमेरिसं मुणिउं । तो पुंडरीयनामं
अझयणं संपरूबेइ ॥ ८१ ॥ जहा । पुक्खलदलधवलगुणे विदेहवासम्मि पुक्खलवईए । विजए नियरिद्धिवसेण विजियवंदारयपुरीए ॥ ८२॥ पुंडरगिरिपुरीए पुंडरकित्ती अहेसि पुंडरीओ । नामेण निवो तल्लहुभाया पुण कंडरिओ त्ति ॥८३ ॥ कंडरीओ तत्थ महल्लभाउणा भूरिभवविरागपरो । पडिसिझंतो दिजंतयम्मि तह तेण नियरज्जे ॥८४ ॥ पचजमन्भुवगओ असिधारागारमायरंतस्स । तवमंतपंतभोयणवसेण तस्सामओ जाओ॥८५॥ कइयावि तेण तणुईकयम्मि | देहे सहेव विहरतो। गुरुणा तीए पुरीए समागओ निग्गओ राया ॥८६॥ वहणा वहमाणेणं सह परिवारेणं वंदिओ | तेण । दहं तं तदवत्थं भणिया गुरुणो जहा एस ॥ ८७॥ न चिगिच्छाविरहेणं पउणो होही चिरेणवि, न एत्थ । उज्जाणम्मि ठियाणं सा संपज्जइ कहिंचिदवि ॥८८॥ तम्हा कंडरियमुणी पेसिज्जउ मज्झ रायभवणम्मि । समुचियसाहुसमेओ अहापयत्तेहि सवेहिं ॥ ८९॥ विज्जोसहाइएहिं किन्जइ किरिया गुरूहि पडिवन्ने । पारद्धा चउपाया रोगचिगिच्छाकओ निरुओ॥ ९० ॥ "चतुःपादत्वं च क्रियाया इत्थं समवसेयम्-भिपग्द्रव्या ण्युपस्थाता रोगी पादचतुष्टयम् । चिकि