SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ होउपदे- 18॥११२॥ उम्मत्तओ कओ भन्नइ य अभएण एस मे भाया। दिववसेणं जाओ इमेरिसो सारवेमि अहं ॥११३॥ पारिणामिशपदे रुद्धो रुद्धो नस्सति उक्खिविऊणं रडंतओ संतो। आणिज्जई पुणो पुण भणंतओ एरिसं वयणं ॥११४॥ उट्ठह रे रे क्यांश्रीअअमुगा! पजोयनराहिवो अहं इमिणा । हीरामि अभयवणिणा एवं विस्सासिए लोए ॥ ११५॥ सत्तमदिवसे दुई पेस-18 भय० ॥९७॥ विया ताहि सा इमं भणिया । एउ इहं एगागी दिणद्धसमयम्मि नरनाहो ॥११६॥ मयणाउरो अचिंतियपरिणामो गिहगवक्खभित्तीए । लग्गो पुबनिवेसियमणुएहिं ददं च पडिवण्णो ॥ ११७ ॥ बद्धो पल्लंकेणं समं तओ निग्गओ दिवसओवि । पुरमज्झेणं अभओ भणइ विज्जालयं एसो॥ ११८॥ निजइ एवमसंबद्धभासगो वाउवेगवाउलिओ । तत्तो आसरहेहिं रायगिहं पाविओ खिप्पं ॥ ११९ ॥ नायं सेणियरन्ना असिमुग्गीरियपहाविओ जाव । अभएण वारिओ ता है कि कजउ भणइ तो अभओ ॥१२०॥ एसो महप्पभावो राया बहुनिवइमाणणिज्जो य । सकारिता महयादरेण नयरिं नियं चेव ॥ १२१॥ पाविजउ तह विहिए परोप्परं पेमनिव्भरं जायं । परिणामिगाओ एयारिसाओ अभयस्स ६ बुद्धीओ ॥ १२२॥ इति ॥ ___ अथ गाथाक्षरार्थः,-पारिणामिक्यां बुद्धौ अभयो दृष्टान्तः। कथमित्याह;-लोहग्गसिवणलागिरिवरेसुत्ति लोहजंघलेखवाहक-अग्नि-अशिवानलगिरिवृत्तान्तविषयेषु चतुर्यु लब्धेषु सत्सु । 'पज्जोया' इति प्रद्योताचण्डप्रद्योतनृपतेः सकाशात् । 'जियवजण जायणया' इति जीवितवर्जनेन वहिप्रवेशाभ्युपगमात् प्राणत्यागरूपेण कृत्वा या याच्या प्रार्थना 5 ॥ ९७॥ तया मोचित आत्मा अभयकुमारणेति ॥ १२८ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy