________________
मणपियजणेण । किं किं न देइ कि कि करेद नह बहुअकजपि? ॥५२॥ तस्स तया रायाणो चोद्दस वसवत्तिणो सपरिधारा ठविया दोण्ड पुरीणं पहम्मि गुरु अंतरालंम्मि ॥ ५३॥ पुरिसपरंपरएणं आणीया इट्टगा तो तेहिं । विहिओ कोसंचीर पायारो हिमनगागारो॥५४॥ तत्तो इमीइ भणियं किमिमीए धण्णमाइरहियाए । सद्धापुन्नेण तओभरिया धणसमाईणं ॥ ५५॥ "उशना वेद यच्छास्त्रं यच्च वेद वृहस्पतिः। स्वभावादेव तत् सर्व स्त्रीणां वुद्धौ प्रतिष्ठितम् ॥५६॥" य वयणमणुमरंतीइ तीए विहिओ विसेससंवाओ। रोहगसज्जा सज्जा संजाया सा पुरी पवरा ॥ ५७॥ परिचितियं चणाए धन्ना ते गामनगरमाईया। सव्यजगजीववच्छलचरिओ चरमो जिणो वीरो॥५८॥ विहरइ जत्थ अणत्थे परचमदकालकालमरणाई। उच्छारितो दूरेण जणियजणमानसाणंदो ॥ ५९ ॥ जइ इज्ज मज्झ पुन्नेहिं एत्थ सामी
करेमि पवजा तो तस्स चलणकमलतियम्मि परिचत्तपडिबंधा ॥६०॥ परउवयारेकरई नाउँ तचिंतियं महाभागो।। ४ उत्तरपुरस्थिमाए दूरा देमंतरागम्म ॥६१ओइण्णो उजाणे सामी चंदावयारनामम्मि । जाओवेरोवसमो समागया चउपिडा देवा-॥३२॥ सव्यजियाणं सरणं व ओसरणं तत्थ निम्मियं तेहिं । आजोयणमेत्तमहीमंडणभूयं खणा चेव ॥३३॥ मणिहेमरुप्पमइयं पागाराणं तिगं समारइयं । ऊसियपडागझयचिंधनियरनिम्महियमिहिरकरं।। ६४॥ सालासएणसंछण्णमहियलो बहलदलहराभोगो। दुविहच्छायाणुगओ असोगनामो य पवरदुमो ॥६५॥ सरयससिकंतरूवं दूरादुम्मुक्कमोनिउनलयं । येरुलियरयणदंडं चंडं छत्तत्तयं च कयं ॥ ६६ ॥ अइभासुररयणकरोहसोहियं हरियतिमिरसंभारं । सीहा
SHRS
SISAS