SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 1 खमए अमच्चपुत्ते चाणके चेव थूलभदे य । नासिकसुंदरीणंद वइर परिणामिया बुद्धी ॥ ५० ॥ 181 'अभए' इति अभयकुमारः १, 'सिढि'त्ति काष्ठश्रेष्ठी २,'कुमार' इति क्षुल्लककुमारः ३, देवी पुष्पवत्यभिधाना ४, उदि तोदयो भवति राजा ५, साधुश्च नन्दिषेणः श्रेणिकपुत्रः ६, धनदत्तः सुंसुमापिता ७, श्रावकः ८, अमात्यः ९॥४९॥ शमकः १०, अमात्यपुत्रः ११, चाणक्यश्चैव १२, स्थूलभद्रश्च १३, 'नासिक्कसुंदरीनंद'त्ति नासिक्यनाम्नि नगरे सुंदरी नन्दो वणिक १४, वइर इति वैरस्वामी १५, पारिणामिकी बुद्धिरित्यनेन वाक्येनात्र पारिणामिकीबुद्धियुक्ता ब्राह्मणी दादेवदत्ता च गणिका गृह्यते १६ ॥५०॥ चलणाहण आमंडे मणी य सप्पे य खग्ग थूभिंदे । परिणामियबुद्धीए एमाई होंतुदाहरणा ॥५१॥ PI चरणाहननं १७, 'आमंड' इति कृत्रिमामलकं १८, मणिश्च १९, सर्पश्च २०, 'खग्ग'त्ति खड्गः २१, स्तूपेन्द्रः २२ । पारिणामिक्यां बुद्धौ ‘एवमाइय'त्ति एवमादीनि भवन्त्युदाहरणानि । एवं च पारिणामिक्यां बुद्धौ सूत्रोपात्तानि द्वाविंशतिर्जातानि । एतान्यपि स्वयमेव सूत्रकृता भणिष्यन्त इति नेहाश्रितो विस्तरः॥५१॥ | सांप्रतमुद्दिष्टज्ञातानां स्वरूपं विभणिपुरादावेव भरहसिलेतिज्ञातसंग्रहगाथां भरहसिलमेंढकुक्कुडेत्यादिकामष्टाविंशतिगाथाभिाचष्टे:उज्जेणिसिलागामे छोयर रोहण्णमाउवसणम्मि । पितिकोवेतरगोहे छायाकहणेणमब्भुदओ ॥ ५२॥ PA
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy