SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६५ उपासना-विषयक समाधान (१) इदानी हिंसादिप्रवृत्तानां तेषां पापबन्ध एवानुषज्यते इति दर्शयन्नाह सदा हननघातनाद्यनुमतिप्रवृत्तात्मनां प्रदुष्टचरितोदितेपु परिहृष्यता देहिनाम् । अवश्यमनुपज्यते दुरितबन्धनं तत्त्वत. शुभेऽपि परिनिश्चितस्त्रिविधवन्धहेतुर्भवेत् ॥३६॥ (२) नन्वेवं जिनेन्द्रस्यापि चैत्य-दान-क्रियां हिंसालेशहेतुभूतामुपदिशतः कथं पापबन्धो न स्यादिति शंका निराकुर्वन्नाह विमोक्षसुख-चैत्य-दान-परिपूजनाद्यात्मिका क्रिया बहुविधासुभृन्मरणपीडनाहेतव । त्वया ज्वलितकेवलेन न हि देशिताः । किन्तु तास्त्वयि प्रसृतभक्तिभि स्वयमनुष्ठिता श्रावकैः ॥३७॥ (३) कथंचिन्नित्यागमाद्वा भव्यस्तत् किया ज्ञाता इति दर्शयन्ताह त्वया त्वदुपदेशकारिपुरुषेण वा केनचित् कथचिदुपदिश्यतेस्म जिन । चैत्य-दान-क्रिया। अनाशकविधिश्च केशपरिलुचन चाथवा श्रुतादनिधनात्मकादधिगतं प्रमाणान्तरात् ॥३८॥ (४) नन्वेवं भगवतस्तदुपदिशत प्राणिपीडाहेतुत्वसंभवात्कथं नाऽपुण्यबन्धः स्यादित्याशंका निराकुर्वन्नाह न चासुपरिपीडन नियमतोऽशुभायेष्यते त्वया न च शुभाय वा न हि सर्वथा सत्यवाक् । न चापि दमदानयोः कुशलहेतुतैकान्ततो विचित्रनयभगजालगहन त्वदीय मतम् ॥३९॥ इन क्रमवर्ती पद्यो और इनके प्रस्तावना-वाक्योसे यह साफ जाहिर है कि इनमे ऐसा कोई पद्य नही है जो दूसरे पद्यके साथ
SR No.010793
Book TitleYugveer Nibandhavali Part 2
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1967
Total Pages881
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy