SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भी मरी हरि नाम बराग्य शतक टीकायां सर्वार्थ सिद्धि मणिमालायां चतुर्य प्रकाशोयं समाप्तः । श्रेयसेस्तात् कल्याणं भूयात् सौ धर्म गच्छे गगनांगणेस्मिन् भी बजरिभवच्चसूरिः युग प्रधानाचयके प्रभाकदुद्योतनोद्योतकरोगणींद्रः१ श्री बर्द्धमानाभिध बर्द्धमानः सूरीश्वरो भूळचरमा प्रधान: तत्पट्टधारी भुवनैकवीरो जिनेश्वरंसूरिगुणः मधीरो २ जिनाद्यचंद्रोभयदेवसूरिः क्रमेण सूरिर्जिनवल्लभारुयः तत्पधारी कृत विद्यभूरियुगप्रधानो जिनदत्तसूरिः ३ पत्तिर्जिनादास्तस्पट्टचंद्रः श्रीचंद्रपट्टे प्रबरो गणींद्रजिनेश्वरः श्रीकुशलादिमूरिः क्रमेणतु श्रीजिनचंद्रमूरिः ४ श्रीवेगडेत्याख्य गणम्य कर्ता संपूर्ण वृद्धाख्य खरम्यधर्तातरांत्य शब्दाभिध गच्छ नेता जिनेश्वरमरिरभूज्जानेता ५ श्री शेखरायो जिन धम्मसूरिः तत: परं श्री जिनचद्रमूरिः श्रो मेरूपट्टे मुगुणावतागं गुणप्रभः मूरि गुणरूदारो ६ जिनेश्वरतम्य विनेय एवं तत्पट्टधारी जिनचन्द्रदेवः युग प्रधानः सुगुणेः प्रधानः तत्पट्टधारी मुविराज्यमानः ७ मुरेः जिनचंद्रा...गुरोः शिष्येणचाग्रहात टीका शन प्रबंधम्य कृता भाषा मयी शुभा ८ शिष्याणां मेवकाणांच सूर्योतः श्रीजिना श्विनान सर्वार्थसिम्याश्चाख्यायाः मणिमाला मनोहरा ॥ ६ ॥ युग्मं पूर्ण चन्द्राश्वि पक्षाल्य २२१० प्रमिते वीर व सरे पूर्ण वेद समुद्रेदु वत्सरे विक्रमाद्वये १७४० ११ कार्तिक्यां शुल्क पूर्णायां दिने जोवेसु योगकेगंगा कस्य साहस्यवादे कर्णपुरे तथा १२ तत्राधीशेड्य नृपेम्मिन बलवंशेजयदुकं नार्थ श्री वीरनाथस्य पार्श्वदेवगिरे स्तथा १३ भारचातुमयातत्र संपूणा पितृता तथा चतुषष्टि दिनैरेषा मर्व सिद्धार्थ दायिनी १४ नीति सिंगार वैराग्याधिकारैस्त्रि शतैः शुभैः त्रिवी चित त्रिस्कंधा रचितषामय १५ धर्मार्थ काम मंमिद्धा निबद्धावत्रकैम्बिकैः धारयतिहि कंठे तेषां मार्थ साधिनी १६.१५ संस्कृता प्राकृता देशी याचदन्यापिकीर्तिता ग्वालेर देशजा जाता मन्नतोस्यां धृता बजि १६, पुन: पाठांतर क्वचितसंस्कृता प्राकृता चान्यदेशी परं सवतो देश ग्वालेर जाता बुधै ग्यज्ञात्वामयाप्रथिताभिःगले घार्यतां मव भूपार्थ मि १७ यावद्धराभ्रचन्द्रार्क ध्रुव सागर पठवता: ताव भद्रंतुप्रन्योयं मन्वार्थ माग मालिक १८ । श्री सौधर्मेग रणे पट्टधारी श्री वीरशासने युग प्रधान श्रेण्यान्तु सूरिः श्री जिनवल्लभः १६ । गच्छस्तु युग प्रधानानां श्री सौ धम्भिक मंशिक पूर्ण मायनशंकंच वेगडामुख शोधनं २० । वेदाधिक द्विकसाहन्त्री मख्या तेषां प्रवर्तशे युगे स्मिन् युग प्रधानानां श्री जिनागम संग्रहे २१ । शासने वीर
SR No.010790
Book TitleRajasthan me Hindi ke Hastlikhit Grantho ki Khoj Part 4
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherRajasthan Vishva Vidyapith
Publication Year1954
Total Pages301
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy