SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ . अथ श्री संघपट्टका AAWAAAAAAA AAA AAMA थवा सुंदर एवा साधु जे ते वंदनादिक करवा योग्य , ए प्रकारे आ काव्यनो अर्थ थयो. ॥ ३ ॥ टीका:- ॥ सांप्रतं प्रकरणकारः प्रकरणं समाप्नुवन्निष्ट देवतास्तवबद्मनाऽवसानमंगलं सूचयंश्चक्रबंधेन स्वनामधेयमाविर्विनावयिषुराद ॥ अर्थ:-हवे प्रकरणना कर्ता पुरुष प्रकरणने समाप्त करता बता इष्टदेवनी स्तुतिना मिषथी नेहा मंगलाचरणनो सूचना करता उता चक्रबंध काव्ये करीने पोतानुं नाम प्रगट करता बता कहे बे. ॥ मूल काव्यम् ॥ विज्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लंघने । सद्ज्ञानामणिं जिनं वरवपुः श्रीचंश्किानेश्वरम्॥ वंदे वर्ण्यमनेकधा सुरनरैः शक्रेण चैनश्चिदं। दंनारिं विषां सदा सुवचसानेकांतरंगप्रदम् ॥ ३८॥ टीका:- जिनं वंदे इति संबंधः॥ विघ्राजिष्णुं विजुवना तिशायिचतुस्त्रिंशदतिशयवत्वेनात्यंतं शोनमानं ॥अगर्व नलिताहंकारं ॥ अस्मरं मथितमन्मथं ।। श्रुतोवंधने सिंघांताझा तिकमे अनाशादं आशां मनारथं ददाति पूरयति आशादः न श्राशादोऽनाशादस्तं श्रुताज्ञातिक्रमकारिणः पुंसो नानुमंतारमित्यर्थः॥
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy