SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ - अय भी सब पटका namaAAAAAAMKARAM - टीकाः- यमुक्तं ॥ यस्य प्रजावादाकाराः, क्रोधहर्षजयादिषु ॥ नावेषु नोपलक्ष्यते, तद्गांनीर्यमुदाहृतम् ।। अर्थः-तेज गंजीरपणुं तेनुं लक्षण शास्त्रमा कडं ले जे क्रोध तथा हर्ष तथा लय इत्यादि जाव प्रगट थये उते जे गंजीरपणाना प्रस्तावथी आकार 1ळख्यामां न आवे तेनुं नाम गंजीरपणुं कहुं . टीकाः-धैर्य विपत्स्वपिचेतसोऽवैलव्या स्थैर्य विमृश्यकार्य कारित्वं । औदार्य विनेयादीनामध्यापनादिषु विपुलाशयता।श्रार्यचर्या सत्पुरुषक्रमवृत्तिता । विनयो गुर्वादिष्वत्युत्थानादिप्रतिपत्तिः। नयो लोकलोकोत्तराविरुद्धवर्तित्वं । दया दुस्थितादिदर्शनातिःकरणत्वं । दादयं धर्मक्रियास्वनालस्यं । दाक्षिण्यं सरल चित्तता।ततो इंछः एनिर्गुणैः पुण्या पवित्रा मनोझा वासाधवो वंदनास्तीति वृत्तार्थः ॥ ३ ॥ अर्थः-तथा विपत्तिने विषे पण चित्तर्नु अविकलपj तथा विचारीने कार्यनुं करवापर्यु तथा शिष्यादिकने जणाववादि. कने विषे विशाळ आशयपणुं तथा सत्पुरुषनी रीते वर्तवापj तथा गुर्वादिकने विषे सन्मुख नगरी नहुँ थq इत्यादि विनय कर वापणं तथा लोक लोकोत्तरने अविरुफ वर्तवापणुं तथा कोश्नी दु. दशादिक देखोने कोमळ अंतःकरणरणुं तथा धर्मक्रियाने विषे माळस रहितपणुं तथा सरळ चित्तपणुं, एटला गुणवके पवित्र श.
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy