SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ (५७७) - मय श्री संघपट्टका मने विषे सर्वज्ञपणानो आरोप करवो तेने मिथ्यात्व कहीए. ने तत्वज्ञ एटले शास्त्र रहस्यनो जाण ने उत्कृष्टो आहत एटक्षे अरिहंतनां वचन प्रमाणे रहेनारो ने पंच महाव्रतधारी ने सर्वज्ञ जेवो जे श्वेतांवरसरि तेने मूर्ख जेवो जाणे ने माटे तत्वना जाण एवा गुरुने विषे अज्ञानीपणानो आरोप करवो ते सर्व मिथ्यात्वतुं प्रकाशपणुं बे. टीका:-एतावता चागु गुरुलावना गुरौ चागुरुधीरिती मिथ्यात्वं लक्षितं ॥ उन्मार्गीयति उत्पथत्वेन मन्यते जैनमार्ग। अपथं कुतीपिकमतं सम्यक् पथीयति सन्मार्गीयति॥अत्र च॥ जैनमार्गस्योन्मार्गत्वं त्रयोबाह्यत्वादिना कुतीर्थ्यपथस्य च सत्पथत्वं तदंत वादिनान्युपगच्छति मिथ्यादृशः ।।' अर्थः बुद्धि एने या लोकना मान्मार्गपर्दा अर्थः-एणे करीने अगुरुने विषे गुरुपणानी नावनाने गुरुने विषे अगुरुपणानी बुद्धि एने मिथ्यात्व कहीए एम देखामयुः जैनमार्गने नन्मार्गमां माने ने कुतोयी लोकोना मतने साचो मार्ग जाणे . आ जगाए मिथ्याटिन जैनमागेने नन्मार्गपणं स्थापन करे ले ते वेदथो वाह्यपणुं ए मतनुं डे इत्यादि कारणवमे ने कुतीथिनो जे उन्मार्ग ते तेने सन्मार्गपणुं स्थापन करे । कुतीर्थीनो मारग वेदने मळतो श्रावे ए हेतु माटे. टीका:-एतच्चासुंदरं ॥ त्रय्याः प्रामाएयेन हि तवाह्यतया जनपथस्योत्पथन्वं स्यान चैवमस्ति तस्यालोकलोकोत्तरविरुद्धार्थप्रतिपादकन्वेनाप्रामाण्यात् ॥ तथाहि धर्ममार्गस्य म दया सर्वदर्शनेषु गीयते ॥ यदाद ॥ पंचतानि पवित्रागि.
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy