SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ - जय श्री संघपट्टका AAM - Kamanan ॥ मूल काव्यम्॥ सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः॥ नूनं क्रूरमकारि मानसममुं उमार्गमासेऽषां दौरात्म्येन निजघ्नुषां जिनपथं वाचैषसेत्यूचुषां॥२६॥ टीका:-ततः शब्दस्य प्राक्तनवृत्तस्थस्येह संबंधात्तेन य. तोऽमी सर्वथासत्पथं प्रति उष्टचेतसस्ततस्तस्माखेतोः किमि त्यादः॥ नूनमिति संन्नावनायां । अहमेवंसंन्नावयामि॥ यावंत्यतिपुष्टवस्तूनि जगति संति तावन्निईमार्गमासेषां रं मान समकारीति संबंधः॥ अर्थः-पूर्वना काव्यमां ततः ए शब्द रहेलो तेनो या जगाए संबंध ले तेणे करीने जे हेतु माटे ए.लिंगधारी सर्व प्रकारे सन्मार्ग प्रत्ये पुष्ट चितवाळा . ततः कहेतां ते हेतु माटे शुं ययं ते कहे जे हुँ एम संतावना करुं हुं के जे जेटली पुष्ट वस्तु जगत्मां ठे तेटली वस्तुवमे इष्ट मार्गने पामेला एटले नन्मार्गे चालनारा एवा लिंगधारीननु क्रूर एटले महा आकरूं मुष्ट मन कयु . एटले निपजाव्युं एम संबंध ठे. टीकाः कथमन्यथा तन्मनसोऽतीव क्रूरता ॥ इतर जन मनः साधारणकारण सामग्रीतस्तदनुपपत्तेः कारणानुरूपत्वात् कार्यस्य ॥ नहि न्यग्रोधवीजान्पिचुमंद प्ररोहः ।। केस्तेरित्यार।
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy