________________
अथ श्री संघपट्टक
(३७३)
AM
Wome
MANE
टीकाः-ययुक्त। श्रहवा विगुरु समत्तदायगा ताण हारे सुस्सूसा ॥ इंताणनिमुहगमणं नत्थाणं न थिएसुंच ॥ विस्सामणासम्मं वियाणणुव्वयण मेव जंताणं ॥ संपामणमेयाएंसमिबियाणं विसुझागाजावाणुवत्तणं तह सवपयत्तेण ताण कायव्वंसम्मत्तदायगाणं सुप्पमियारंजलणियाश्रुतपठनं सिद्धांताध्ययनं ॥ आदिग्रहणातदर्थश्रवणमननादिग्रहः ॥ एतच्च विवेकिनाविशेषेण विधेयमेतत्पुरस्सरत्वात् सकलपायुक्तजिनगृहादि. करणविधिप्रतिपत्तेः ॥ यदाद ॥ अन्नेसि पवित्तीए निवधणं हो विहिसमारंजो सासुत्तान नजश्ता तं पढमंपढेयव।सुत्ता अत्थे ज. , नो अहिगयरो नवरि हो कायवो ॥तो उन्नय विसुभति सूयगं केवलं सुत्तंति ॥
अर्थः-सिद्धांतनुंजणवू श्रादि शब्दथकी तेना अर्थ जा. पवा तथा सांजळq तथा मनन करवू इत्यादिकनुं ग्रहण कर एटलां वानां विवेकी पुरुषोए विशेषे करीने करवां केमजे ए प्रथम करे तोज समस्त पूर्वे कडं जे जिनगृह आदिकनुं कर तेनोज विधि तेनी सिद्धि थाय ए हेतु माटे ए वात शास्त्रमा कही ने जे.
टीका:- एतदंतरेणसमस्तस्यापि क्रियाकलापस्यांधमूकसाम्यापत्तेः॥ ततो गुरु नक्तिश्चेत्यादि इंछः ॥वा समुच्चये ॥
आदृतंस बहुमानं नत्वव हेलया । एतत्सकलंजिनगृहादिदाना दिगुरुनक्त्याद्यनुष्टानं किमित्याह ।। स्यानवेत् श्ह प्रवचने अननिमतकारीतिसंबंधः ॥ कस्मादताह ।। कु मतेत्यादि । तत्रकुमतपरतीर्थिकसमयानिहितं क्रियाकदवकंवाउचंबसूर्योपरागसंक्रांतिमाघमालाप्रपादानादि ॥