________________
(- ३४८ )
जय श्री संघपट्टकः
टीकाः - इतोपि न रात्रिस्नात्रं पुण्यपात्रं ॥ जगवत्प्रतिकृ. तिपातुकस बिलपूर प्लाव्य मानस्य पिपीली का दिजंतु संतानस्य रायतनाया रात्रौ दुःशकत्वात्, तत्प्रधानत्वाच्च जिनशासनस्य।'
॥ यक्तं ॥
जयणाय धम्म जणणी, जयणा धम्मस्स पालणी चैव ॥ तबुढिकरी जयणा, एगंतसुहावहाः जयां ॥
अर्थः-- वळी हेतु माटे पण रात्रि स्नात्र जे ते पुण्यने रहेधातुं पात्र नथी, एटले रात्रिस्नात्र थकी पुण्य थतुं नथी. जे नगवानी प्रतिमा उपर पकतो जे जळनो समूह तेथे करीने खेचातो जे कीमी आदिक जंतुनी समूह तेनी रक्षा. जतना तेनुं रात्रिये कर ते महा दुष्कर ने एटले थर शंकंतुं नथी ने जिनशासनतो जतनाप्रधान बे ए' हेतु माटे ते शास्त्रमां कथं बे जे जतना दे ते धर्मी नृत्पत्ति करना बे ने जतना बे ते धर्मनी पालन करावनारी. बें माटे एकांत सुख करनारी जतना बे इत्यादि.
4
टीका:- किंच मानूवृहछब्देन सत्वसंहारकारिणां गृह गोधिका दिनां क्रूरजंतूना मुत्थानमिति प्राज्ञातिक प्रतिक्रमण मपि साधूनां मृडुखरेणा निहितमागमे ॥ यामिन्यां च मज्जन्नादिविधौ निरंतरगंजी रोडुरवाद्यमानातोद्य निनादश्रवणेन विजातमिति मन्यमानस्य तप्तायो गोल कल्पस्यासंयतजन स्पं जागरणात् ॥