SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ -- अय श्री संघपक - (३३९ ) PPPAMA - करे बे. चकार अव्यय जे तेनो समुच्चय रुपी अर्थ ने. तेरो करीने एम अर्थ थयो जे ए कुमार्गथकी निवृत्ति पामनार कोइक महासत्ववंत प्राणी ते प्रत्ये उलटा इर्ष्या करे . व्याकरण, विचार जे महासत्वाय ए जगाए 'कुध अहेया ए सूत्रे करीने चतुर्थी विनती थइ . टीका-अत्रचोत्ररवाक्यार्थगतत्वेन प्रयुज्यमानो यन्नब्द स्तन्छब्दोपादानं विनापि तदर्थंगमियति ॥ यथा ॥ साधु चंजमसि पुष्करैः कृतं,मोलितं यदन्निरामताधिकं इति ॥ तेनायमर्थः ॥ तेषांहि दृष्ट दोषत्वात् कुपथाचावत्स्वयं व्यावृत्तिः कतु युक्ता॥ अथ कुतोपिहेतोः स्वयं न व्यावर्तते तदा तद्व्यावृत्ति कारिणि प्रमोदो विधातुं संगतः ॥ यत्पुनरमी यमध्यादेकमपिं कर्तृ नोत्सहते प्रत्युत कुपथ निवृत्ति विधायिनि कस्मिन्नपिझुझोपजवाय यतंते तरिकममी दिग्मोहमिता इत्यादि योज्य। तेनैतमुक्तं जवति ॥ दिग्मूढादयो हि हितैषिणा व्यावर्त्तमाना श्रपि दिग्मोहादेव्यावृत्ति मात्रमेवन कुर्वति ॥ एते तुनकेवल कुपथान्न व्यावर्तते यावताकुपथव्यावृत्तिकारिणेऽसूयंत्यपीति तेच्योप्यमीकुत्सिताइति वृत्तार्थः ॥ १७ ॥ . अर्थः-आ जगाए नत्तर वाक्यार्थमा रहेलो जे यत् शब्द ते तत् शब्दनुं ग्रहण कर्या विना पण तेनो अर्थ पमा जेम सारो चंप्रमा उदय पामे सते जे कमल मीचायां ते शोनातुं अधिक पणुं कडं ने ते हेतु माटे आ अर्थ थयो जे पोते दोषदीग माटे पोतानी मेळे ज कुमार्गथी निवृत्ति पामतुं जोइए ए युक्त ने ने
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy