SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टकः 8 ( २९३ ) तेमने भगवंते पोते मुंड्या ने तेणे करीने शिष्यपणुं वे के तेमनी श्राज्ञा पालवे करीने शिष्यप बे. टीका:- न तावदाद्य: ॥ जगवन्मुंमी कृतत्वेन तहिनेयत्वेजमाल्यादीनामपि तद्विनेयत्वप्राप्तेः ॥ अथ जमाल्यादीनां तद्विनेयत्वं सकलभूतल प्रतीतमशक्यापह्नवमिति चेन्न ॥ तेषां निहूनवत्वेन सिद्धांते तद्विनेयान्नासत्व प्रसाधनात् ॥ अर्थ:-तेमां प्रथमनो पक्ष अंगिकार करवा योग्य नथी, केम जे भगवंते मुंकन कर्यु तेथे करीने जो जगवंतना शिष्यप होय तोज माली प्रादिकने पण जगवंतना शिष्यपणानी प्राप्ति थशे ने वळी तुं कहीश के जमाली यादिकने जगवंतनुं शिष्यपणुं ढें तें सकळ जगत्‌मां प्रसिद्ध वे ते तमारुं ढांक्युं ढंकाशे नहि तो एम तारे न कहेतुं. केम जे ते जमाली आदिकने तो निह्नवपणे सिद्धां तने विषे भगवंतना शिष्यपणानो यात्रास मात्रज प्रतिपादन कर्यो ए हेतु माटे. टीका:- नापि द्वितीयः ॥ जगवदागमात्यंत विरुद्ध चैत्यवासादि प्रज्ञप्त्यतमेव कदर्थयतां कथंतेषां तदाज्ञाकारित्वं तथाच कथंत हिनेयत्वं ॥ ॥ तदुक्तं ॥ गंजीर मिां बालातप्रत्तामोचित हकयत्थता ॥ तचैव यमनं
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy