SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संचपट्टक - (२४९) wwwimarwarimmmmmmmmmmmmmmwwwwwwww %3 Ammm ॥ मूल काव्यम् ॥ दुःप्रापा गुरुकर्मसंचयवतां सधर्मबुद्धिर्नृणां,जातायामपि दुर्वनः शुनगुरुः प्राप्तस पुण्येन चेत् ॥ कर्तुं न स्वहितं तथाप्यलममी गच्छस्थितिव्याहताः, कं ब्रूमः कमिहाश्रयेमदि कमाराध्येम किं कुर्महे ॥ १४ ॥ टीका:-:प्रापा दुर्लना सद्धर्मबुद्धिनगवत् प्रणीतनिरुपचरितधर्मजिवृक्षा ॥ अथ पारमेश्वरस्य सर्वस्यापि शोजनत्वा विशेषात् किं सदिति विशेषणेने तिचेत् न तस्यापीदानी कालदोपादनुश्रोतःप्रतिश्रोतोरुपत्वेनकै विध्यदर्शनात् ॥ अर्थः-जे सारा धर्मने विषे बुद्धि थवी ते मुलन ,एटले तीर्थकरे, उपचार रहित कहेलोजे धर्म तेनी ग्रहण करवानी जे इच्छा ते पुर्लन . आशंका करे जे जे परमेश्वरे कहेलो जे ते सर्व सारोज डे तेमां को नो वधारे नथी, साटे सत् ए प्रकारचें धर्मनुं विशेषण कहेवानुं शुं प्रयोजन ले ! उत्तरः-ए प्रकारे तमारे आशंका न करवी केम जे आ कालना दोषथी धर्मनुं वे प्रकारे देख थाय ठे एक तो अनुश्रोतपणे न वीj प्रतिश्रोतपणे ॥ टीका:-तथाहि ॥ विषयकुमार्गअव्य क्रियानुकूट्ये सुखशीलजनैः सिझांतनिरपेक्षवच्छंदमतिप्ररुपितो बहुजनप्रवृत्ति गोचरपंथा अनुश्रोत- ।। अयमर्थः ॥ अनुपथेनहि गच्छतः
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy