SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ (२५८) जय श्री संघपटक अर्थ:-हवे असंजम आदि दोष देखामवे करीने पलेवण न थाय एवां आसन तेनो घार प्रत्ये निषेध करता सता कहे , ॥मूल काव्यम् ॥ नवति नियतमत्रा संयमःस्याविजूषा, नृपतिककुदमेतल्लोकहासेश्च निक्षोः ॥ स्फुटतरह संगः सात शीलत्वमुच्चै, रिति नखलु मुमुदोः संगतं गब्दिकादि टीका-नवति जायते नियतं सर्वदा अत्र गब्दिकाद्यासने संयमो जीवरकाऽजावः ॥ गब्दिकादर्नित्यस्यूतत्वादिना प्रत्यु. पेक्षणाद्यन्नावे विवरादिना तदंत:प्रविष्टानां तदंतरेचोत्पन्नानां वा त्रसादीनां तत्रोपवेशनेन विनाशसंलवात् ।। निदोरितिवृत्त मध्यस्थपदं सर्वत्र संबध्यते स्यात् लवेत् विनूषाशोना तत्रोपविष्टस्य जगतोप्युपरिवय॑हमितिविजूषाकार्याजिमानप्रवृत्तेजूि'षा च यतीनामवश्यं वर्जनीया ॥ अर्थ:-गादी आदिक आसन राखे बते निश्च निरंतर श्रसंजम थाय ने एटले जीव रक्षा थ३ शकती नथी केम जे गादी आदिकजेश्रासन ते निरंतरशीवेलांडे ए हेतु माटे पमीलेहण श्रा. दिक थर शकतुं नथी माटे तेनां विजयादि द्वारे करीने तेमांपेग जे जीव तेमनं तशा तमा थया जे त्रसादिक जीव तेमतुं ते
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy