SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ --- अय श्री संघपट्टकः - (१९७) wwwinnamah - यरिया मलएहे साहुसु जिसुं निग्ज एसुसन्नाभूमि निजया ॥ वइरसामीवि पमिस्सयपालोति ॥ ___ अर्थः-वळी श्री सिंहगिरि आचार्य वैरस्वामीने वसतिपालपिने बारणे संज्ञानूमि प्रत्ये गया एम सांजळीए बीए तेवचन जे. टीकाः-एवं निषेविता जिनादिनिः परग्रहवसतिः ।। तथा संविग्गसन्निनगसुन्ने नीयाइमुत्तहादे ॥ वचंतस्सेएसुं वसही. एमग्गणाहो ॥ इत्यादिना वहुधा सप्रपंचं जिनादि निरुक्ता चतां ॥ तत्रच निषवितोते ति समासकरणं जगवचनक्रिकयोः सर्वदाप्यविसंवादसूचयति ॥ अर्थः-ए प्रकारे परघरनो निवास ते जिनश्रादि महांत पुरुपोए सेव्यो . . टीका:-तथा सज्यतेजनो स्मिन्नितिसंगः ॥सदनधनकनक तनयवनितास्वजनपरिजनादिपरिग्रहः ॥ निर्जतः संगानिः - संगस्तेषांनाव: तस्याः अग्रिमंमुख्यपदं स्थानं मुनीनां परगृहवसतिः सत्यांहि तस्यांनि:संगता पदमनुबध्नाति ॥ अर्थः-वळी लोक जेने विषे बंधाय ते संग कही ते कयो तो घर, धन; सुवर्ण; पुत्र; स्त्री; सगांसबंधि, सेवकादि ए, सर्व परिग्रह कहीए, ते निसंगतानुं मुख्यस्थान मुनिने परघर नि.,
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy