SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अणुवा थूलं वा चित्तमंतं वा अचित्तमंतं वा, एतेसु चेव परिग्गहावती। एतदेवेगेसि महन्भयं भवति । लोगवित्तं च णं उवेहाए। एते संगे अविजाणतो। 87 से सुतं च मे अज्झत्थं च मे-बंधपमोक्खो तुज्झज्झत्येव । 88 समियाए धम्मे पारिएहि पवेदिते । इमेण चेव जुज्झाहि, कि ते जुज्झरण वज्झतो? जुद्धारिहं खलु दुल्लभं। 90 जं सम्मं ति पासहा तं मोरणं ति पासहा, जं मोरा ति पासहा तं सम्मं ति पासहा। 91 उण्णतमाणे य णरे महता मोहेण मुन्झति । 92 वितिगिछसमावन्नेणं अप्पारणेणं णो लभति समाधि । 56 ] [ आचारांग
SR No.010767
Book TitleAgam 01 Ang 01 Acharang Sutra Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year1987
Total Pages199
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Grammar, & agam_related_other_literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy