________________
112 श्रावसरण सभा पवासु परिणयसालासु एगदा वासो । अदुवा पलियट्ठारणेसु पलालपुजेसु एगदा वासो ॥
113 आगंतारे श्रारामागारे नगरे वि एगदा वासो । सुसाणे सुण्णगारे वा रुक्खमूले वि एगदा वासो ॥
114 एतेहि मुरणी सयरोह समरणे श्रासि पतेलस वासे । राइदिवं पि जयमारणे अप्पमत्ते समाहिते भाती ॥
115 गिद्दं पि खो पगामाए सेवइया भगवं उट्ठाए । 'जग्गावतीय अप्पारणं ईसि साईय प्रपडिये ॥
116 संबुज्झमाणे पुणरवि श्रसिसु भगवं उट्ठाए । . क्खिम्म एगया राम्रो बह चक्कमिया मुहुत्तागं ॥
1
117. सयणेह तस्सुवसग्गा भीमा श्रासी अगरूवा य ।
68 ]
[ आचारांग