SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम.] AI उसेस्' त्तो-दो-दु-हि-हिन्तो-लकैः ॥ ८॥ . अतः परस्य उसे तो दो टु हि हिन्तो लुक् इत्येते षडादेशाभवन्ति ॥ वच्छत्तो । वच्छाओ। वच्छाउ । वच्छाहि । वच्छाहिन्तो। ए वच्छा। दकारकरणं भाषान्तरार्थम् ॥ . __ भ्यसस्' त्तो-दो-दु-हि हिन्तो सुन्तो ॥९॥ __ अतः परस्य भ्यसः स्थाने तो दो दु हि हिन्तो सुन्तो इत्यादेशाभुः वन्ति । वृक्षेभ्यः । वच्छत्तो । वच्छाओ । वच्छाउ । वच्छाहि ।' वच्छेहि । वच्छाहिन्तो। वच्छेहिन्तो। वच्छासुन्तो। वच्छेसुन्तो।। ___ डसः सः ॥१०॥ यस्य प्रम. कुंभ-स्यम वति । पियस्स । पेम्मस्स। उपकुम्भ शैत्यम् । उवकुम्भस्स सीभलत्तणं ॥ __ डे म्मि ः ॥ ११ ॥ ___ अतः परस्य डेंडित् एकारः संयुक्तो मिश्च भवति ॥ वच्छे । वच्छ म्मि ॥ देवम् । देवम्मि । तम् । तम्मि । अत्र द्वितीयातृतीययोः ___ सप्तमी [३.१३५] इत्यमो हि ॥ ", जस्-शस्-डसि-तो-दो-द्वामि दीर्घः ॥ १२॥ __ एषु अतो दी? भवति ॥ जसि शसि च । वच्छा। ङसि । वच्छाओ। वच्छाउ । वच्छाहि । वच्छाहिन्तो। वच्छा । त्तोदोद्रुषु । वृक्षेभ्यः वच्छत्तो । ह्रस्वः संयोगे [१-४] इति ह्रस्वः ॥ वच्छाओ। वच्छाउ॥ आमि।वच्छाणाङसिव सिद्धे'त्तोदोदुग्रहणंभ्यसि एत्ववाधनार्थम्।। * भ्यसि वा ॥ १३ ॥ भ्यसादेशे परे अतो दीर्घा वा भवति॥ वच्छाहिन्तो वच्छेहिन्तो। वच्छासुन्तो वच्छेसुन्तो । वच्छाहि वच्छेहि। 1B लुक्. २ A °क् एते ते प. ३ A हि । वच्छेहि । व. १ B म्सो. ५P कुम्भौ . कार --
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy