SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अब सवश समुदाय स्म क्रियाहीनांसकत्येन.. याच्या छावासा मनाया बीप्साया-विषय कमी वाप्स्य द्वित्वये ने पूर्व सरे) वृक्षः अहं । वीप्स्यात्यादेवाप्स्ये खरे मो वा ॥१॥ वीप्सार्थात्पदापरस्य स्यादेः स्थाने स्वरादौ वीप्साङ्के पदे परे मो वा भवति । एकैकम् । एकमेकं । एकमेकेण ।.अङ्गेअङ्गे। अङ्गमङ्गम्मि। पक्षे। एकेकमित्यादि in ___ अतः सेडोंः॥२॥ (६५७ • अकारान्तानाम्नः परस्य स्यादेः सेः स्थाने 'डो भवति ॥ वच्छो । वैतत्तदः ॥३॥ ८) म एतत्तदोकारात्परस्य' स्यादेः' से? वा भवति ॥ एसो एस । सो णरो। स णरो॥ । जस्-शसोलुक् ॥ ४॥ अकारान्तानाम्नः परयोः स्यादिसंबन्धिनोर्जस्-शसोलुंग् भवति । वच्छा एए। वच्छे पच्छ । अमोस्य ॥५॥ अतः परस्यामोकारस्य' लुग् भवति ॥ वच्छं पेच्छ । ___टा-आमोणः॥६॥ अतः परस्य टा इत्येतस्य'षष्ठीबहुवचनस्य च आमो णो भवति ॥ वच्छेण । वच्छाण ॥ भिसो हि हिँ हिं॥७॥ अतः परस्य भिसः स्थाने केवल सानुनासिकः' सानुस्वारश्च हिमवति । वच्छेहि । वच्छेहि । वच्छेहि कया छाही B वीप्सात्स्या'. १ A नीप्स्यार्थी'. I A. नीप्स्यार्थे . १ B एकमेकं. ५ A --च.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy