SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ' निमाचर39 [८. पा२.] क्वस्तुमत्तूण-तुआणाः ॥ १४६ ॥. . । - क्त्वाप्रत्ययस्य तुम् अत् तूण तुआणे इत्येते आदेशा भवन्ति ।।.तुम्। -- दटुं। मोत्तुं । अत् । भमि रमिअ तूण । घेत्तूण। काऊण ॥ तुआण। भेत्तुआण । सोउआण ॥ वन्दित्तु इत्यनुस्वारलोपात्॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन । क? इति तु आर्षे । इदमर्थस्य केरः ॥ १४७॥ Farmin इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति । युष्मदीयः। तुम्हकेरो॥ , अस्मदीयः । अम्हकेरो ॥ न च भवति । मईअ-पक्खे । पाणिणीआ॥ मही पक्षो ।: __पर-राजभ्यां क-डिकौ च ॥ १४८॥' पर राजन् इत्येताभ्यां परस्येदमर्थस्य' प्रत्ययस्य' यथासंख्य संयुक्तौ । को डित् इकश्चादेशौ भवतः । चकारात्केरश्च ॥ परकीयम् । पारकं ।।। परकं । पारकेरं ।। राजकीयम् । राइकं । रायकेरं । . ' . . __ युष्मदस्मदोन एचयः ॥ १४९ ॥ आभ्यां परस्यैदमस्याब' एञ्चय इत्यादेशो भवति, युष्माकमिदं यौष्माकम् । तुम्हेच्चयं । एवम् अम्हेच्चयं अक्मा कमिमास्मा के वतेः ॥ १५०॥ , मथुराचन् पाटलिपुत्रे प्रासादा-११ वतेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व पाडलिउत्ते पासाया ॥ सर्वाङ्गादीनस्पेकः ॥ १५१ ॥ सर्वाङ्गात्' सर्वादेः पथ्यङ्ग [हे०७.१] इत्यादिना विहितस्यैनस्य स्थाने' । इक इत्यादेशो भवति ॥ सर्वाङ्गीणः । सव्वङ्गिओ १ A आणा इ. २ B सिद्धं सं. ३ B कुटु. ४ B भवंति मईअपक्खे पा. P भवति ॥ मईअ पक्खो । पा. ५ B तो क डितू. ६ P B° । पा. सवाव्यामोति. तारमा
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy