SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम ] छुप्त । छिको कुत्तो ॥ आरब्धे । आढत्तो आरद्धो ॥ पदौति । पाइको पयाई ॥ दंष्ट्राया दाढा ॥ १३९ ॥ पृथग्योगाद्वेति निवृत्तम् । दंष्ट्राशब्दस्य दाढा' इत्यादेशो भवति॥ दाढों । अयं संस्कृतेपि॥ वहिसो वाहि-वाहिरौ ॥ १४०॥ बहिःशब्दस्य वाहिं वाहिर इत्यादेशौ भवतः । वाहिं वाहिरंग अधसो हेढें ॥ १४१॥ अधसूशब्दस्य हे? इत्ययमादेशो भवति ॥ हेहूँ ॥ . . . ! ___ मातृ-पितुःखसुः सिआ-छौ ॥ १४२ ॥ . . मातृपितृभ्यां परस्य ' स्वसृशब्दस्य 'सिआ छा इत्यादेशौ भवतः। माउ-सिआ। माउ-च्छा । पिउ-सिआ। पिउ-च्छा..... तिर्यंचस्ति Tra तिर्यच्शब्दस्य तिरिच्छिरित्यादेशो भवति ॥ तिरिच्छि पेच्छइ ।। आर्षे तिरिओ इत्यादेशोपि । तिरिआ " __ गृहस्य घरोपतौ ॥ १४४॥ . गृहशब्दस्य घर इत्यादेशो. भवति पतिशब्दश्चेत् परो न भवति। घरो। घर-सामी । राय-हरं । अपताविति किम् । गह-वई। . ___ शीलाद्यर्थस्यैरः ॥ १४५ ॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति । हसनशील' हसिरो। रोविरो। लजिरो। जम्पिरो। वेविरो। भमिरो। ऊससिरो ॥ केचित् तृन एव' इरमाहुस्तेषां नमिरगमिरादयो न "सिध्यन्ति । तनौत्र रादिना 'वाधितत्वात नम्रः । . P छुप्त . २ P आरब्धः. PB पदाति.. ४ A पायको. ५ P दाढा । पहि'. ६ PB इत्यादे'. ७B विर्यच. ८ P°छि इत्या. ९ A तिरिअ. १० B °यघरं. 49
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy