SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सिद्धहेम श्रो हरिश्चन्द्रे ॥ ८७॥ हरिश्चन्द्रशव्देश्च इत्यस्य लुग् भवति ॥ हरिअन्दो। ___ रात्रौ वा ।। ८८॥ रात्रिशब्दे संयुक्तस्य लुग् वा भवति ॥ राई रत्ती ॥ __ अनादौ शेषादेशयोदित्वम् ॥ ९॥ पदस्यानादौ वर्तमानस्य शेषस्यादेशस्य च द्वित्वं भवति ॥ शेषः। कप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का! अको। मुक्खो ॥ आदेश। . डको जक्खो। रग्गो। किच्ची । रुप्पी कचिन्न भवति । क"सिणो ॥ अनादाविति किम् । खलिअं । थेरो। खम्भो ॥ द्वयोस्तु द्वित्वमस्त्येवेति न भवति । विञ्चुओ। भिण्डिवालो । - द्वितीय-तुर्ययोरुपरि पूर्वः ॥ ९० ॥ था द्वितीयतुर्युयोद्वित्वप्रसङ्गे उपरि पूर्वी भवतः॥ द्वितीयस्योपरि प्रथुम"श्चतुर्थस्योपरि तृतीय इत्यर्थः । शेष वक्खाणं । वग्यो । मुच्छा। निज्झरो कट्ठ | तिथं । निद्धणो । गुप्फ निभरो : आदेश । । जक्खो ॥ घस्य नास्ति । अच्छी । मज्झं । पट्ठीवुड्डो । हत्थो । आलिद्धो । पुप्फ । भिव्भलो ॥ तैलादौ [२.९८] द्वित्वे ओक्खलं ॥ सेवादौ [२.९९] नक्खा । नहा ॥ समासे । कइ-द्धओ कइ-धओ ॥ द्वित्व इत्येव । खाओ। ख्यातः इजः दीर्थे वा ॥ ९१ ॥" . दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति ॥ दिग्धो दीहो। न दीर्घानुस्वारात् ।। ९२ ॥ दीर्घानुस्वाराभ्यां 'लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषा*)देशयोद्वित्वं न भवति ॥ छूढो । नीसासो। फासो ॥ अलाक्षणिक:। " ५ 3 . A °त्री ॥ २ B निम्भरो. ३ B निझरो. ४P उक्खलं. B °से वा। क. णिक.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy