SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ [अ. पा०२. टेरोन वा ॥ ८॥ , द्रशब्द रेफस्य वा लुग् भवति ॥ चन्दो चन्द्रो । रुद्दो रुद्रो । भई - भद्रं । समुद्दो समुद्रो ह्रदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम्। 'तत्र द्रहो दहो। केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं मन्यते। वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव सिक्खन्तु वोद्गृहीयो । वोह-द्रहम्मि पडिआइजीपी धान्याम् ॥ ८१॥ धात्रीशब्दे रस्य लुग् वा भवति ॥ धत्ती । ह्रस्वात् प्रागेव रलोपे धाई । पक्षे । धारी॥ ___ तीक्ष्णे णः॥ ८२॥ १५ । ___ तीक्ष्णशब्दे णस्य लुग् वा भवति॥ तिक्खं । तिहं । . ज्ञो नः॥ ८३ ॥ 12 ज्ञः संबन्धिनो बस्य लुग् वा भवति ॥ जाणुं गाणं, सत्वज्जो स-" या व्वण्णू । अप्पुजो अप्पण्णू । दइज्जो दइवण्णू । इङ्गिअज्जो इङ्गि'अण्णू । मणोज मणोणं । अहिजो अहिण्णू। पजा पण्णा । अजा आणा । संजा सण्णा ॥ कचिन्न भवति । विण्णाणं ।। मध्याह्ने हः ॥ ८४॥ २६ , , , मध्याहे हस्य लुग् वा भवति । मज्झन्नो मज्झण्हो॥ दशाहे ।। ८५॥ पृथग्योगाद्वेति निवृत्तम् । दशाई हस्य लुग् भवति ॥ दसारो॥ आदेः श्मश्रु-श्मशाने ॥ ८६ ॥ अनयोरादेर्लुग् भवति । मासू मंसू मस्सू । मसाणं ॥ आर्षे श्मशानशब्दस्य'सीआणं सुसाणमित्यपि भवति । 1 . प्र. ५ मात्यास देवी . प्र . "आज्ञा १ B°ब्दे परे रे. २ B°द्रहमि. ३ A अंगि'. . B अण्णा । सज्जा। सं.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy